पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० ] सप्तमं मण्डलम् सन्त्रागांस प्रथम सदस्यु 'ममे द्विता" "इन्द्राको मू" इतीन्द्रस्य प्रसद्भादिति निश्चय ॥ २२ ॥ ऋषियमितोऽजणां कित्वजि पुनरागत | वृदर्शा (शं 'अ) चौप्यूमि" इति सूक्त च तत उत्तरम् ॥ २३ ॥ द्विदैवस्येषु सूतेषु ग्राम्यास नाश्विनानि घ। छन्दवानुगुण तस्मात्स पुनरागतः ॥ २४ ॥ अमितयाँ भरद्वाजे थीतइन्योऽभ्यगादपि । आद्यानुवाकसस्थाने 'डममूषु हो अतिथिम्” ॥ २५ ॥ 'अभूरेदौ इदिपते सुद्दोत्र. सूक्तयोऋषि । तआवरौ दध्यातुश्चत्वारि क्रमशहरात ॥ २६ ॥ शुनहोत्रो मरवेति भरद्वाजस्ततोऽमित । सर्वाणि वैष्टुभाव सूफानीन्द्रच देवता ॥ २७ ॥ स्थितानि धानुयाकस्य मध्ये मावन्तयो पुन । 'भूय॒ इद् वधे" सूक पक्षाचे त्प्रसङ्गत ॥२८॥ कदमो पचनामापन सत्रेवि दाईस्पत्यस्य 'यो रेसिव १० 'स्व॒दुबळे( लं" इति तन्मध्ये मितो गर्ग समागत । शपुरस्तीत् जिभिः "सूक्कैरिन्द्र गर्गस्तदाऽभ्यगात् ॥ ३० ॥ "य॒ज्ञाय॑ज्ञा वैश्वदेवम् उत्तराण्यप्यूजिधनः । सूकानि वैश्वदेवानि पायुरन्ते उपस्थित ॥ ३१ आगच्छन्ति तरकुलीकास्तस्य मध्ये मितर्पय । छन्दोदैवतसङ्ख्यार्थजन्मक्रमबिरामत बिंदु । शोरावृणपाणिकात् ॥ २९ ॥ ॥ ३२ ॥ इर्मा सूक्ष्मेक्षिकों कुर्वन् न मन्त्रार्थेषु मुझति | बहुभिभि कुर्यात् ता "सर्वग्रव पण्डित, १४ ॥ ३३ ॥ इसि ॥

  • ऋ४,४१,१. २ ऋ४,४९,१. ३.१,१७, ४. "सनास्थिठानि कि

सनाधिनाति एभ. ५ बाकावसाने वे ऋऋ६१५,१.७६,३१,१. ९. 'वननम् वि' अ' १० ऋ६,४८, ११. ऋऋ ६,४७.१. १२-१२ "न्द्र गर्भ पिल्भ १३. ऋ६,४८, १० दौतृमि वि" म", टभि सर्वपदिम. भ ८. ऋ६,२०१ विम १५-१५ ि