पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं मण्डलम् अाफ्थैरहं गृणीषे बुझे नदीनां॒ रज॑सु पीद॑न् ॥ १६ ॥ अ॒पूऽजाम् । त॒क्थै' । अहि॑म् | गृणीषे॒ | यु॒भे । न॒दीना॑म् | रज॑तु॒ | सीद॑न् ॥ १६ ॥ पेट लप्सुजातम् शस्त्रै महिम्' शृणोपे नदीनाम् मुध्ने उदकेषु सौदन्तम् । निरष्टव्यम् ( मा १०, ४४ ) ॥ १६ ॥ सू ३४, मं १६ ] मा नोऽन्यो॑ पि॒षे धान्मा य॒ज्ञो अ॑स्य सिघायोः ॥ १७ ॥ मा । नः॒ः । अहि॑ः । ब॒न्य॑. । द्वि॒पे | धातु | मा | य॒ज्ञ | अ॒स्य॒ । विधत् । ऋ॒तऽयोः ॥ १७ ॥ बेङ्कट० मा मस्मान् 'अहिः युध्य देवो विनाशाय दुधातु | मा व अन्य पोखा अवस्रवतु' यशकामस्येति ॥ १ ² उत ने एषु नृषु श्रवौ धुः न रा॒ये य॑न्तु॒ शर्ध॑न्तो अर्थः ।। १८ ।। उ॒त । च॒ । ए॒षु । नृप॑ । श्नः॑ह्म॑ धृ॒ । प्र | रा॒ये॑ । य॒न्तु । शर्म॑न्त । अ॒र्यः ॥ १८ ॥ त्रेङ्कट० अपि च अस्माकम् एषा नृणां मध्ये अक्षम् इदतु । प्र यच्छन्तु व धनाप दाधविरत्साहक्रम । शर्धन्त गमनशीला देवा ॥ १८ ॥ तप॑न्ति॒ शत्रुं स्वर्ण भू॒मा॑ म॒हासैनास॒ो अमे॑भिरेषाम् ।। १९ ।। तप॑न्ति । शत्रुम् । स्वं॑ । न । भूम॑ 1 म॒हासैनस । अमेभि । एषाम् ॥ १९ ॥ ० तपन्ति शनुम् आदित्य इव भूमिम् महासेना * स्तोतार बलैर देवानाम् ॥ १९ ॥ २३८१ आ यन्त॒ पत्नी॑ीर्व॑प॒न्त्यच्छ॒ा त्वा॑ सुप॒णित वीरा ॥ २० ॥ आ ॥ यत् । न॒ । पत्नी॑ । गम॑न्ति | अच्छे । ल । सु॒ऽप॒णि १ दधा॑तु । वी॒रान् ॥ २० ॥ बेङ्कट० पदि अस्मान् देवपत्न्य गा गच्छन्ति यदि घ झुपाणि त्वष्टा चौरान धारयति । पूर्वत्र सम्बन्ध ॥ २ ॥ इति पञ्चमाष्टके तृतीयाध्याये पविंशो घर्ग ॥ प्रति॑ नः॒ स्तोमं॑ त्वष्वा॑ जु॒पेत॒ स्याद॒स्मे अ॒रम॑तिर्व॑सूयुः ॥ २१ ॥ प्रति॑ । न॒ । स्तोम॑म् । स्वष्टा॑ । जु॒षे॑त॒ । स्यात् । अ॒स्मे इत्ते॑ । अ॒रम॑ति॑ । व॒सु॒ऽयु ॥ २१ ॥ घे० प्रति सेवेत अस्माकम् स्तोमम् त्वष्टा । भवतु अस्मासु पर्याप्तमतिमा धनकाम ॥ २१ ॥ 1. अभिवि रहित र लम, वि', 'निश्चमा' थ' लभ, "निध्धा" छ. २-२ अन्य स लभ, २. तु ल टम. ४-४ मिस्था ५५ माहित मूको, ६. सोम विलोम कल