पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाग्वेदे सभाष्ये [ अ५१, न २५. भर्तुं शक्नुमः' मा व अनपत्यस्य धनल मा चावीरयुक्तस्य धनस्य लाभाय मजायुक्तेषु गृहेषु भवेम गृहपते ! ॥ 11 1 यम॒श्वी नित्य॑च॒प॒याति॑ य॒ज्ञं प्र॒जाव॑न्तं स्वप॒त्यं क्षये॑ नः । स्वर्जन्मा शेपैसा वावृधा॒नम् ॥ १२ ॥ यम् । अ॒श्वी । नित्य॑म् । उ॒प॒ऽयाति॑ । य॒ज्ञम् । प्र॒जाव॑न्तम् । सु॒ऽअ॒प॒स्पम् । क्षय॑म् । नः॒ः । स्वर्जन्मना । शेष॑सा । ववधानम् ॥ १२ ॥ घेङ्कट० ग्रम् | यशम् अश्वयान् अग्भिः नित्यम् उपगच्छति, स यज्ञः प्रजायुक्तम् शोमनापत्यम् च गृहम् अस्मभ्यं प्रखच्छतु औरसेन पुत्रेण वर्धमानम् ॥ १२ ॥ पा॒हि नो॑ अग्ने॑ र॒क्षसो॒ो अजु॑ष्टात् पाहि धूर्तेरर॑रुषो अध॒ायोः | त्या युजा पृ॑तायूँभि प्या॑म् ॥ १३ ॥ पा॒हि । नः॒ । अ॒ग्ने॒ । र॒क्षस॑ः ॥ अर्जुश्चात् । पा॒हि | धूर्तेः । अर॑रुपः । अ॒ऽऽयोः । त्वा । य॒जा । घृ॒तनाऽयून् । अभि | स्याम् ॥ १३ ॥ वेट० पाहि जस्मान् अग्ने ! रक्षसः अप्रियात् | पाहि हिसितुः अदातुः अघमिच्छतः । त्वया सहायेन युद्धकामान् अहम् अभि भवैयम् ॥ १३ ॥ सेद॒ग्निर॒र्भीरत्प॑स्त्व॒न्यान् यत्र॑ वा॒जी तन॑यो वी॒ळुर्पाणिः । स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑ ।१४। सः । इत् । अ॒ग्निः । अ॒भीन् । अति॑ | अ॒स्तु | अ॒न्यान् | यत्र॑ । वा॒ाजी | तन॑यः । वी॒ळुऽपणिः । सदस॑ऽपाथाः | अक्षरो | स॒मूर्ति ॥ १४ ॥ घेङ्कट० सः एव अग्नि अन्यान् परकीयान् अमौन् अभिभवतु, यस्मिन् इविष्मान् मम पुनः दस्त ' बहुरक्षणः क्षोत्राणि समेति ॥ ३४ ॥ सेद॒ग्निषो॑ व॑नु॒ष्य॒तो नि॒पाति॑ समु॒द्धार॒मंह॑स उरू॒ष्पात् । सुजातासः परि चरन्ति वीराः ॥ १५ ॥ सः 1 इत् । अ॒ग्निः । य: । व॒नुष्य॒तः । नि॒ऽपाति॑ । स॒म्प्र॒डार॑म् । अॅह॑सः । उ॒रु॒भ्यात् । सु॒ऽजा॒ताः । परि॑ । च॒र॒न्त । वी॒राः ॥ १५ ॥ पेट सः एव अधिः यः हन्तुः परिरक्षति यन समेदारम् अंहसः रक्षति | शोभगजननाः शमिमम् परि चन्तिपुत्राः ॥ १५ ॥ "इति पथमाष्टके प्रथमाध्यादेपो वर्गः ॥ 1. मो. ९. पतयः सभ ३. नारित वि

  • दानः मूडो. मालिदि. ७. 'श्री मो. ८. सौमि, १९ मालिको

४. अमूको.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol6.djvu/९&oldid=395612" इत्यस्माद् प्रतिप्राप्तम्