पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सहमे मण्डलम् अयं सो अग्निराहु॑तः पुत्रा यमीशा॑न॒ः समदि॒न्धे ह॒विष्मा॑न् । परि॒ यम॑त्य॑ध्व॒रेषु॒ होता॑ ॥ १६ ॥ स्, १६] अ॒यम् | सः । अ॒ग्निः । आऽत्तः । पुरु॒त्रा | यम् | ईशानः । सन् | इत् । इन्धे । ह॒विष्मा॑न् । परि॑ । यम् । ए॒ति॑ । अ॒ध्व॒रेषु॑ । होता॑ ॥ १६ ॥ बेङ्कट० अयम् सः अभिः आहुतः बहुषु देशेषु, यम् ईश्वरः हविष्मान् सम् इद इन्थे । परि एति य' यज्ञेषु होता ॥ १६ ॥ त्वे अ॑ग्न आ॒हय॑नानि॒ भूरी॑श॒ानास॒ आ जु॑हु॒याम॒ निया॑ । उ॒भा कृ॒ण्वन्तो॑ वह॒त् मि॒येथे॑ ॥ १७ ॥ त्वे इति॑ । अ॒ग्ने॒॑ । आ॒ऽहव॑नाने | सूर | ईशानासः | आ | जुहुयाम॒ | नित्या॑ । उ॒भा । कृ॒ण्वन्त॑ः । च॒ह॒त्ते॑ | मि॒येये॑ ॥ १७ ॥ ० त्ययि अग्ने! हवींषि भूरोणि ईश्वराः का जुहुयाम नित्यानि उभी बहुतू स्तोत्रं कृष्पन्तः नपि यज्ञे ॥ १७ ॥ इ॒मो अ॑ग्ने वी॒तत॑मान ह॒व्याज॑स्रो चाक्ष दे॒वता॑ति॒मच्छ॑ । प्रति न ई सुर॒भीणि व्यन्तु ॥ १८ ॥ २२९३ इ॒मो इति॑ । अ॒ग्ने॒ 1 वी॒तऽव॑मानि॑ ह॒न्या | अज॑सः । वृ॒क्ष | दे॒वता॑तिम् । अच्छ॑ । प्रति॑ि । । नः॒ः । ई॑म् । सु॒र॒र्माणि॑ 1 व्य॒न्तु॒ ॥ १८ ॥ येङ्कट० इमान्येव अग्ने ! कान्ततमानि हवींषि अनवरतः यह देवसङ्घम् अभि | प्रति भक्षपस्ति अस्माकम् इमानि सुरभोणि हवीषि देवाः ॥ १८ ॥ मा नो॑ अग्ने॒श्वरि॑ते॒ परा॑ दा दुर्वास॒सेऽम॑तये॒ मा नो॑ अ॒स्ये॑ । मा न॑ सु॒धे मा र॒क्षस॑ वो॒ मा नो दमे मा बन॒ आ जुहूर्याः ॥ १९ ॥ 1 मा | नः॒ । अ॒ग्ने॒ | अ॒वीर॑ते । परा॑ । दाः । दुःऽवास॑से । अम॑तये॑ । मा । न॒ः । अ॒स्यै । मा । नः॒ः । क्ष॒धे ॥ मा । र॒क्षसे॑ ऋ॒त॒ऽव॒ः 1 मा । नः॒ः । दमे॑ । मा । चनें | आ | जुहुर्थाः ॥१९॥ बेङ्कट० मा अस्मान् मने | अपरादाः माघभन्नोमन्नवसाप व्यमतये अस्यै, माघ अस्मान् शुभे, माच रक्षसे यज्ञवन्! मा हिंसीः च सान् गृहे, माधवने ॥ १९ ॥ १. नास्ति वि. २. श्रराशि रिम; नवरानि म'; हंसरा ४. म मूको. ५५. पस्थे मूको. ६-६, गुणिमांनचनःनिगमावो ययनः भ. स्थायः ३. पि. मेरे मान बनो