पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२९४ ऋग्वेदे रामाध्ये नू मे॒ ब्रह्म॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑न्द्भ्यः सुहृदः । रा॒तौ स्या॑मे॒मया॑स॒ आ ते॑ यु॒र्य॑ पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥ २० ॥ नु । मे॒'] ब्रह्म॑णि॑ । आ॒ने॒ । उत् । श॒ाधि॒ । त्वम् । दे॒व । म॒घव॑ऽम्यः सुसूदः । रा॒तौ । स्पा॒म॒ । उ॒भया॑सः । आ । ते | यूयम् । पात | स्व॒स्तिऽर्मिः । सदा॑ । नः॒ः ॥ २० ॥ घेङ्कट० क्षिप्रं माम् ज्ञादि श्वम् अग्ने ! उत् शशाधि गृहाणेति ब्रूहि त्वम् हे देव! हविष्मद्- स्पेन्नानि रसि । वयं तब दाने स्याम' उभ्यास : " हविष्मन्तः स्तुतिमन्तश्च | यूयम् पात लविनारी: ' 'सर्वदा अस्मान् इति, अग्निः अनुधराति ॥ २० ॥ इति पञ्चमाष्टके प्रथमाध्याये पडूविंशो वर्गः ॥ [ अ५. ध १ व २६. स्वम॑ग्ने॑ सु॒हवो॑ र॒ण्वसँदृक् सु॒द॒ीती सहसो दिदीहि । मात्रै सवा॒ तन॑ये॒ नित्य॒ आ ष॒मा वी॒ीरो अ॒स्मन्नयो॒ वि ददा॑सीत् ॥ २१ ॥ त्वम् । अ॒ग्ने॒ । सु॒ऽहवः॑ः । र॒ज्ञऽसि॑दृक् । सु॒द॒ती | सु॒ो इति॑ | स॒हस॒ः । दि॒िददी॑हि॒ । मा। त्वे इति॑ । सचा॑ । तन॑ये । नित्ये॑ । आ| धक् । मा ! धीरः । अ॒स्मत् । नयैः॥चि॥ दा॒प्सीत् ॥ २१ ॥ चेङ्कट त्वम् अमे| स्वाहावः रमणीयसन्दर्शनः शोभनदीप्या' हे सहसः पुत्र !' दीप्यस्व ०। मास्त्वयि वर्तमानो रश्मिः औरसे पुत्रे कादहनं करोतु का वीरः नृभ्यो द्वितः अस्मतः अपक्षयं यातु ॥ २३ ॥ मा नो॑ अग्ने॑ दु॒र्भूतये॒ सर्वे॑षु दे॒वदे॑ष्व॒ग्निपू॒ न च॒चः । मा ते॑ अ॒स्मान् दु॑र्य॒तयो॑ भू॒मावि॑द् दे॒वस्य॑ सूनो सहसो नशन्त ॥ २२ ॥ मा । नः॒ः । अ॒ग्ने॒ । दु॒ऽऽभू॒तये॑ । सचा॑ । ए॒षु । दे॒वऽव॑द्धेषु । अ॒ग्निपु॑ । प्र वो॑च॒ः । मा ॥ ते॒ ॥ अ॒स्मान् । दु॒ऽम॒तय॑ः । अ॒मात् । चि॒त् । दे॒वस्य॑ ए॒तो॒ इति॑ । स॒ह॒प्स॒ः । न॒शन्त॒ ॥२२॥ पेट० मा असान् अमे। सहायभूतः त्यम् एषु अमिषु अशोमनभरणाय प्र चोचः देवैरिद्धेषु | मा क्षत्र अस्मान् दुर्मतमः भ्रमणशीलस्वभावाः देवस्य हे सहसः सूनो ! ब्याप्नुवन्तु ॥ २२ ॥ स मतो॑ अग्ने स्वनी॑क रे॒वानम॑त्ये॒ य आ॑जु॒होति॑ ह॒व्यम् । स दे॒वता॑ वसु॒शनि॑ दधाति॒ यं सू॒रिर्थी पृच्छमा॑न॒ एति॑ ॥ २३ ॥ सः । मनैः । अ॒ग्ने॒ । सु॒ऽअनी॑ीकृ॒ । रे॒वान् । अम॑र्त्यै । यः । आ॒ऽजुहोति॑ि ह॒व्यम् । सः ॥ दे॒वता॑ । य॒सु॒ऽयमि॑म् ॥ द॒धाति॒ | यम् सु॒रः । अर्थी | पुच्छमा॑नः । एति॑ ॥ २३ ॥ + रुझ. थाहाः २. क्षाशि को ३. मोफो. मूको, १६.समस्या रूम सर्वसान् नि ८. "मनदादी भनारी एम. ९. पुत्र को १० वीच भूको १२.विन सम १४. उभष विभ: उगवा ७७. नास्ति मूको. मि ११. "यः