पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. १, २४ ] सप्तमं मण्डलम् २३९५ चेट० रा. मनुष्य भो। शोभनआनोक " धनवान् भवति, अमर्त्यो स्वयि य आजुहोति इवि स देवताना धनदान* धारयति, यम् विद्वान् धनदानार्थ पृच्छन् एति उदारम् ॥ २३ ॥ म॒हो नो॑ अग्ने॑ सुवि॒तस्य॑ वि॒द्वान् र॒र्य॑ स॒रभ्य॒ आ व॑हा बृ॒हन्त॑म् । येन॑ व॒यं स॑हसाव॒न् मदे॒मावि॑क्षितास॒ आयु॑षा सुनीः ॥ २४ ॥ म॒ह । नू । अ॒ग्ने॒ । सु॒त्रि॒तस्य॑ वि॒द्वान् । र॒यिम् । स॒रऽभ्य॑ । आ । ब॒हु । बृ॒हन्त॑म् । येन॑ ↑ व॒यम् । स॒ह॒स॒ाऽनृ॒न् । मदे॑म । अवि॑ऽक्षितास । आयु॑षा | सु॒ऽनीरा॑ ॥ २४ ॥ वेङ्कट० महान्तम् अस्मभ्यम् अप्रै| 'अभ्युदय जानन्' धन स्तोतृभ्य आ वह महत, येन वयम् धनेन दलवन्' माधेम अक्षोणा' आयुपा शोभनवोरा ॥ २४ ॥ नूनो॒ ब्रह्म॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑द्भ्यः स॒षूदः । रा॒तौ स्या॑म॒ोमया॑स॒ आ ते॑ यूयं पा॑त स्व॒स्तिभिः सदा॑ नः ॥ २५ ॥ नु । मे॒ । ब्रह्म॑णि । अ॒ग्ने॒ । उत् । शशाधि॒ । त्वम् । दे॒व । म॒घम्य 1 भुसूद॒ । रा॒तौ । स्याम॒ । उ॒भया॑स । आहे | यूयम् | पान | स्व॒स्तिऽभि॑ । सदा॑ । न॒ ॥ २५ ॥ वेङ्कट सेयम् एकस्मिपि सूक्के रविवा विराट् | दि ममि स्तुत्वा सदुषसहृत्य "पुनरप्यन्यैश्च नौति" स्तुत्वोपसद्दार इति ॥ २५ ॥ इति पञ्चमाध्के प्रथमाध्याये सप्तविंशो यर्ग १९ ॥ कुशिकाना फुले जातो माधव पत्रमस्याष्टकस्याऽऽद्यम् अध्याय सुन्दरीसुत | व्याकरोदिति ॥ इति वेङ्कटमाधवाचार्यविरचिते सहसा व्याख्याने पञ्चमाष्टके प्रथमोऽध्याप ॥ - इति ऋग्वेदे समाप्ये पञ्चमाष्टके प्रथमोऽध्यायः ॥ लानिफ मूको २. धनवान् मूको ५ धनार्थी श ६६. वयजातम् वि "दयजान स ९.९ द्विपकिंता पिललग. १०० दि , एभ १२-१२. चारित सूको. ३ या वि' भ' ल, व एभ. ४ दान भन ७७ गई व्यहवेन वि. ८. मक्षिणा भूको ११.११. न्यैस्तनोति , "देनोति विए, बैलोति