पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सक्षम मण्डलागू आ यस्तै अन्न इष॒ते अनी॑कं वसि॑ष्ठ शुक्र दीदे॑व॒ः पाव॑क । स्त॒वर्थैरि॒ह स्या॑ः ॥ ८ ॥ उ॒तो न॑ ए॒भि स्थैरह सू१८] आ 1 य । ते॒ । अ॒ग्ने॒ । इ॒ध॒ते । अनी॑कम् | यसि॑ष्ट 1 शुक्रं । दीर्दिवः । पायक । उ॒तो इति॑ । नः॒ः । ए॒भिः । स्त॒त्र्यैः | इ॒ह । स्या॒ाः ॥ ८ ॥ चेङ्कट० लामिमुख्थेन अग्ने। यः ते बेजस्सातम् इन्धे, श्रेष्ट !! ज्वलन् ! दीत ! शोधक!' तय मम्मापि एभिः स्तोः इद्द भए ॥ ८ ॥ चि ये ते॑ अग्ने भेज॒रे अनी॑क॒ मर्ता नः पित्र्या॑सः पुरु॒त्रा | उ॒तो न॑ ए॒भिः सु॒मना॑ इ॒ह स्या॑ः ॥ ९ ॥ यि । ये । ते॒ ! अ॒ग्ने॒ । मे॒जि॑रे । अनी॑कम् । मः | नरैः । पित्र्योसः । पुरु॒या । उ॒तो इति॑ । नः॒ः । ए॒भः । सुमः | इ॒ह । स्पाः ॥ ९ ॥ वेङ्कट व भेजिरे ये तब आहे ! रश्मिस समिन्धनेन मनुष्याः' नेतारः पितृहिताः यहुषु देशेषु । अपि च तेषाम् अस्माकम् एभिः स्तोः इद्द सुमनाः भव ॥ ९ ॥ इ॒मे नरो॑ वृ॒न्त्र॒हत्ये॑षु॒ शूरा॑ विश्वा॒ अदे॑वी॑र॒भि स॑न्तु म॒ायाः । ये मे थिये॑ प॒नय॑न्त प्रश॒स्ताम् ॥ १० ॥ २२९१ इ॒मे । नर॑ः । यृत्र॒ऽइत्ये॑षु | शूः । विश्वा॑ः । अदे॑वः । अ॒भि । स॒न्तु॒ । मा॒याः । ये । मे । धिय॑म् 1 प॒नय॑न्त । प्र॒ऽस्ताम् ॥ १० ॥ पेट० मे नरः अस्मदोषाः समामेषु शूराः विश्वाः Herासुरी: माया: 12 अभि भवन्तु, से मे कर्म प्रशस्तम् रसुवन्ति ॥ १० ॥ "इति पञ्चमाटके प्रथमाध्याये चतुविंशो वर्ग:"॥ मा शूने॑ अग्ने॒ न प॑ाम नॄणां माशेप॑स॒वीर॑ति॒ परि॑ स्वा । प्र॒जाव॑तीषुदुर्योसु दुर्य ॥ ११ ॥ मा । शूने॑ 1 अ॒ग्ने॒ । न । स॒द॒रम | नृणाम् 1 मा । अ॒शेष॑सः । अ॒र्वीरि॑ता । परि॑ वा॒ प्र॒जाऽव॑तीषु । दुर्यो । दुर्य ॥ ११ ॥ पेट० मा नृणाम् पेवासाय | स्वाम्न शीशम स्वाम् परिनिरीदन्तः काश्रितान् यि ५. समस्त्र १ स 1.! २. वः वि. ए. एम. ७. मूडो. १० एहि भूको 21-11 भारी मायाम् मूहो. १४-१५ निविदाम म v. na fi"; de 4² E ER. ८. नास्ति त्रिभ ९.mt १२.१२. गारि मूझे २. मो

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol6.djvu/८&oldid=395611" इत्यस्माद् प्रतिप्राप्तम्