पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९०५६ ९ ] भरमेड तम् । इन्द्र॒ । य॒शा । अ॒सि॒ । ऋजीपी | शत्रुस । पसे । 1 सम् 1 । वृ॒त्राणि॑ । ह॒सि॒ । अननँ । एकं॑ । इत् । अनु॑त्ता | च॒र्प॑णि॒ऽभृता॑ ॥ ५ ॥ पेटत्वम् इव यशस्यो भवसि आजींनी हे दलस्य पते ॥ त्वम् शृआणि इति लिमि अन् अनुसान मोनुमशषपानि चर्षणीनां धारकेण ॥ १५ ॥ तमु॑ त्या नूनम॑सुर॒ प्रचे॑नं॒ राधो॑ म॒हदी॑व॒ कृर्त्तः शर्णा ते॑ इन्द्र॒ प्र भा॒गमि॑वेमद्दे । नौ अनवन् ॥ ६ ॥ सुझा तम् । ई॑ इति॑ । ग्वा॒ा ॥ नु॒नम् । अ॒स॒र॒ । प्रचैतन् । राध॑ । भू॒ागण्ऽइ॑व । इ॒मद्धे । म॒हीऽदैव । कृति॑ । शा॒णा । ते॒ । ह॒न्दु । म । ते ॥ सुम्ना | सु । अश्न॒षन् ॥ ६ ॥ पेङ्कटतम् त्वा इदानी हे बल्यन् | मष्टज्ञानम् धनम् पितृत भागम् इव याद्यामहे पारक ( ५२० ) -कृति वृत्त | यशो या अज था। महोव कृति सुमद्दत इन्द "शरणमन्तरिक्षे कृत्तिरिक शरणात इन्द्र | इति । म अभवन् तव सुधानि अस्मान् इति ॥ ६ ॥ इति पाष्टके पठाभ्याये प्रपोदशो वर्ग ॥ [९१ ] जानेवी भवाला अपि । इन्दो देवता अनुष्टुप् छन्द, भाये २८८७ कृ॒न्या वार॑वाय॒ सोम॒मप॑ स्रुतानंदत् । अस्तं॒ भर॑न्त्यनवी॒दिन्द्रा॑य सुनये॑ त्वा श॒क्राय॑ सुनवै त्वा ॥ १ ॥ अ॒न्यः॑ ॥ था । अ॒न॒ऽय॒ती । सोम॑म् । अति॑ । स्रुप्ता 1 अ॒वि॒द॒त् । । 16 तस्ये ६ आवाण अस्तंगू | भरती || इन्द्राय सुने | वा शका | सुनत्रै । त्वा ॥ चंद्र० सपाला आत्रेयी | कन्या स्नानार्थम् उदकम् प्रति अवगच्छन्ती मार्गे सोनम् आप अल्भत । स सोम गृह प्रति आइरन्ती सा अग्रवीत् इद्राय सुनवै वा शकाम सुनते त्वा इति । शाळ्यायनकम् - "सा तीर्थमभ्यमयती सोमांशुम विन्दत् । तसमखादत् । सइन् भादवद् प्रावाणो व बदन्तीति | सागिन्याइरत् 'कन्या इव दन्ता ऊदु चारवायती' सोममपि 'घुत्ताऽविदत् । अस्त भरन्त्यनवोदिन्द्राय सुनबेला शशाय सुनने वा इति । अस्री वा इद ग्राबाण इय दन्ता बदन्तीति विद्रि पराजयत । तमब्रवीत् 'असौ य एषि योरङ' (ऋ८,९१, २ )" इत्यादि ( तु पैमि १,२२०, हृदे ६९९ पडनुशिष्य [ऋम) ॥ १ ॥ ४४. रिक्षेत्रिमूको ३. ४ज्ञा मूको. २ को, ८ चारचायत्री मुको, ०९ सुत्रा मुक्तानि मूको ७०७. वैदन्ती मृको ६ कर मूको ५५. नास्ति मूको, मूको १०-१० पुरा[वर्तन वि