पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ ऋग्वेद सभाष्ये अ॒सौ य एषि॑ र॒को गृ॒हँगृहं वि॒िचाक॑शत् । इ॒मं जम्भ॑सुतं पिच धा॒नव॑न्तं कर॒म्मण॑मपू॒पव॑न्तमु॒क्थिन॑म् ॥ २ ॥ न॒सौ । य । एषि॑ । वी॒र॒कं । गृह॒ग्ऽगृहम् । वि॒श्चाक॑शत् । मम् । जम्भ॑ऽसुतम् । पि॒व॒ । धा॒ानाऽव॑न्तम् । कम्भिण॑म् | अपूपय॑न्तम् । उ॒क्थिन॑म् ॥ २ ॥ (इ० असौ य गच्छसि सोमपानाय वीर गृहगृद्म् प्रति दीप्यमान | स त्वम् इमम् दंष्ट्राभ्या सुत सोमम् पिव धानादियुक्तम् इति । धानादींश्च थपाला इन्द्राय तदानीं सोमेन सह न्यवेदयदिति ॥ २ ॥ आ चुन त्वा॑ चिकित्सामोये॑ च॒न त्वा॒ा नेम॑सि । शनैरिव शन॒कैरि॒वेन्द्रा॑येन्दो परै स्रुव ॥ ३ ॥ 1 आ । च॒न । या । चिकित्साण । अधि॑ | च॒न । त्वा॒ । न 1 इ॒मसि॒ । शनै यशनकै ऽदेव । इन्द्रय | इन्दो इति । परि॑ ॥ ३ ॥ बेट० आ चिकित्साम स्वाम् अघश्यम् इन्द्र। मम गृहम् आगतम् आजानीम। नच त्वां वयम् अधिगच्छाम त्वमेव इहाऽऽगत इति । इन्द्र मरवा सोमम् आह-शनैरिव शन कैरिवेति । सत्वम् इन्द्रो। अस्मै इन्द्राय भागताय शनै इद शनके इन परिभिपूयमाण सोमो यज्ञेषु प्रथम शनै परिवति, रात शाक्यायनकम् – 'अनादियमाणैवैतम्* इति । पुरा मा सर्वय इति हवा अस्यै मुखात इच ह वा अस्म "स भवति य एव विद्वान् स्नियै मुखम् शनकरिव । अब्रवीत्-~~ 'आ चन् त्वा "चिकित्सामोऽधि चन* वा 'नमसि' मोपाला स्नीतीरय पपर्यावर्त 'शन रेव शन्दे रिवेन्द्रागेन्दो परि सव सो निरभयत् । सोमपीच उपानिघ्नति" ( तु जैमि १,२२० ) इति ॥ ३ ॥ [ अ ६, अ ६ व १४ कुबिच्छ्रु॑त् कृ॒वित् कर॑त् कु॒विन्तो॒ यस्य॑स॒स्कर॑त् । वित् पति॒द्धिप य॒तोरिन्द्रे॑ण सँगमा॑म ॥ ४ ॥ कुरित् । शत् । कृ॒वित् । कर॑त् । कुविद् । न । वस्य॑स | करेत् । कुनत् । प॒ति॒ऽद्वषि॑ य॒त । इन्द्रे॑ण । स॒ऽगम्मदे॑ ॥ ४ ॥ 1 येट० बहु 'अमान शान करोतु । बहु च सम्माक करोतु । बहु धास्मान् करोतु वस्यम भस्यन्तम् होपात् पविभिष्टिा पतिस्प यो छन्त्यो वय विश्रित अनुमाना सम्मति दणसङ्गमामरे ॥ ४ ॥ 1. मुझे २. अयम् को २-३ गारित वि. ४. वर मूको ५५ योउन मूहलेचा मूको. मो. ८-८. श्माजम् भू. ९.९. माहित मूकी. १२-१२ मि. 1. मारिव म्फो, 12