पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.८८६ ऋग्वेदे सभाष्ये आ । नः॒ः । वि॒िश्वा॑षु॒ । ह॒व्य॑ः । इन्द्र॑ः । स॒मत्सु॑ । भू॒प॒तु॒ । उप॑ । ब्रह्मणि । सव॑नानि॒ । वृ॒त्र॒ऽहा | पु॒र॒म॒ऽज्याः । ऋचपमः ॥ १ ॥ घेङ्कट० उप आ भवतु खस्माकम् ब्रह्माणि इन्दा सर्वेषु सङ्ग्रामेषु सातव्यः सवनानि च वृत्रहा यकर्षेण क्षपयिता स्तुत्या समः ॥ १ ॥ त्वं द॒ाता प्र॑थ॒मो राध॑साम॒स्यसै स॒त्य ई॑शान॒कृत् । तु॒विद्युम्नस्य॒ यु॒ज्या धृ॑णीमहे पु॒त्रस्य॒ शर्म॑सो म॒हः ॥ २ ॥ च्चम् १ दा॒ता । प्र॒थ॒मः। राध॑साम् | अ॒सि॒ | असि॑ । स॒यः | ईशान॒ऽकृत् । तु॒वि॒ऽद्यु॒म्नस्य॑ । य॒ज्या॑ । आ । वृर्णामहे | पु॒त्रस्ये॑ । शव॑सः | म॒हः ॥ २ ॥ वेङ्कट त्वम् दाता मुख्यः धमानाम् भवसि । अति च सत्यक्रमों ऐश्वर्यकृत् । यद्धन्द्धस्य योग्यानि धनानि आ सृणीमहे वलस्य सुनोः महतः तय ॥ २ ॥ ब्रह्म॑ त इन्द्र गिर्वणः क्रि॒ियन्ते॒ अन॑तद्भुता । इ॒मा जु॑पस्त्र हर्यश्च॒ योज॒नेन्द्र॒ या ते॒ अम॑न्महि ॥ ३ ॥ ब्रह्म॑ । ते॒ । इ॒न्द्र॒ । शि॒र्व॑णः । क्रि॒यन्तै । अन॑तद्धुता । इ॒मा । जु॒प॒स्व॒ । हरि॒ऽअ॒श्व । योज॑ना | इन्द्र॑ । या । ते॒ । अमि॑न्महि ॥ ३ ॥ [ अ६, अ६, द १३. बेट० प्रमाण है इन्द्र 1 गोर्मिननीय! कियन्ते, 'यानि स्वद् गुणान् नाऽतिभवन्तिः सत्यानि । सानि इमानि जुषस्य हर्यश्व | यानि त्वा योजयन्ति इन्द्र | यानि तव वयम् वन्तः ॥ ३ ॥ , त्यं हि स॒त्पो म॑घव॒न्मना॑नतो वृ॒त्रा भूरि॑ न्यूजसें । स त्वं शषिष्ठ] [वज्ञहस्त दाशुषेऽर्वाश्य रायमा कृषि ॥ ४ ॥ व्यम् । । स॒त्यः । म॒ध॒न॒न् । अना॑मतः । वृत्रा | भूरि॑ । मि॒त्र॒ञ्जते॑ । सः | श्वग् । पा॒श्चि॒िष्ठ ! य॒ज्ञऽह॒स्त॒ । दाशुषे॑ । अर्वान॑म् | र॒यिम् । आ । कृधि ॥ ४ ॥ पेट लम् हि सन्मः मघवन् ] अमर वृत्राणि भूरीणि व्यक् करोषि । स्पेष्टम् ॥ ४ ॥ त्वमिन्द्र शा अस्यूजपी वसस्पते । त्वं त्राण हंस्पतीत्येक इदनु॑चा घट ॥ ५ ॥ ११. पारिश्मामानिय मूको. २ पति को सः त्यम् इति