पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अटमं मण्डलम् यज्जापंथा अपूर्व्य मदन पुत्रहत्यय | तत् पृ॑थि॒वीम॑प्रथय॒स्तद॑स्तक्षा उ॒त द्याम् ॥ ५ ॥ यत् । जाय॑षाः । अ॒पू॒र्व्यं । मध॑ऽनन् । घृ॒त्र॒ऽहत्या॑प । तत् 1 पृथि॒त्रीम् । अप्रषपः । तत् | अस्त॒म्नाः | उ॒त द्याम् ॥ ५ ॥ चेट० यदा स्वम् अजापया हे स्वतः व्यतिनिर्येण वर्जित !! मघवन् | गृहत्याय, बदानीम् पृथिवीम् अप्रथमः | अपि तथा आदित्यम् च अस्तचा ॥५॥ r तत् ते॑ य॒ज्ञो अंजायत॒ तर्क उ॒त हस्कृ॑तिः । तद्विश्व॑मभि॒भूर॑मि॒ यज्ातं यच्च॒ ज॒न्त्व॑म् ॥ ६ ॥ तत् । ते॒ । प॒ज्ञः | अ॒जाय॒न॒ ॥ तत् । अ॒र्क । उ॒त । हस्क॑तिः । 'तत् । विश्व॑म् । अ॒भि॒ऽभूः । अ॒सः॑ । यत् 1 जा॒तम् । यत् । च॒ । जन्य॑म् ॥ ६ ॥ २८८५ वेङ्कट० तदानीं स्वदर्थम् यज्ञ अजायत, सदानी मन्त्रः अपि च नीत्ये शियमा हर्पा सूचकः । तदानीम् विश्वम् अभिभवसि यत् जातम् यत् च जनयितव्यम् तत् विश्वम् इति ॥ ६ ॥ आ॒मासु॑ प॒क्कमैर॑य॒ आ सधैँ रोहयो दि॒िवि । घ॒र्षं न साम॑न् तपता सुवृ॒क्तिभि॒र्जुष्ट॑ गर्व॑णसे बृ॒हत् ॥ ७ ॥ “आ॒मायु॑ 1 प॒क्वग् । ऐर॑यः । आ । सूर्य॑म् 1 रो॑ह॒यः॒ः । दि॒नँ । घ॒र्मम् । न । साम॑न्न् । त॒वत॒ । सु॒पृ॒क्तिऽभि॑ । जुष्ट॑म् | गणसे । बृहत् ॥ ७ ॥ ० आमाह गोपु पम्पय त्वम् एरय । आ रोट्र्यः च सूर्यम् दिवि सम् इम यथा धर्मम् सामभि. सपन्ति तथा सीएणोकुरत स्तुतिभि पर्याप्सम् गिर्वणसे बृहत् साम गायते इति ॥ ७ || १० इति पाष्टके यष्टाध्याये द्वादशो वर्ग. " ॥ [ ९० ] "नृमेधपुरमैबावाङ्गिरसौ ऋषो । इन्द्रो देवता प्रगाश्छन्द (= विपमा बृहस्प समाः सतोवृहस्य १० ॥ आ नो॒ विश्वा॑सु॒ हव्य॒ इन्द्र॑ स॒मनु॑ भूपतु । उप॒ ब्रह्म॑णि॒ सर्वनानि वृत्रहा परमज्या ऋचमः ॥ १ ॥ ४ात्मको. ५. ऋ१, २३,१२५ ८-८.सु. १,६२,९,९१०७,७ १. या मूको. ९ पूर्वेण मूको. ३. बजि बिर. ७. यद० वि. ४, ५.२.१-६. तु. ऋ८,९५,० या ६, १४. 10. नाहित मूको.