पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८२ ऋग्वैदे सभाष्ये व॒यम् । हि । वा॒ग् । ह॒वा॑महे । वि॒द॒न्यवः॑ः । विस | चार्जसातये । ता । ब॒ल्गु इति॑ ।द॒स्रा । पुरु॒ऽव॑स॑सा धि॒या । अश्वि॑ना । श्रुष्टी | आ १ गतम् ॥ ६ ॥ [ अ ६, अ ६, ३ ५०, वेङ्कट० वयम् हि वाम् हवामहे स्तोतार मेधाविनः अझलाभाय । तौ क्लानशीली दसौ यहुकर्माणी मझ्या अधिनौ ! क्षिप्रम् आ गच्छतम् ॥ ६ ॥ इति पहाटके पहाध्याये दशमो वर्ग. ॥ [<<] I लोधा गौतम ऋषि इन्द्रो देवता | प्रगाधछन्दः (= दिपमा बृहत्य समा सवोबृहत्य | चद॒स्मृ॑ह॒ वसम॑न्द्र॒ानमन्त्र॑सः । अ॒भि व॒त्सं न स्वस॑रेषु धे॒नवः॒ इन्द्र॑ गा॒भि॑िन॑महे ॥ १ ॥ तम् । ष॒ः । द॒मम् । ऋ॒ति॒ऽसह॑म् | वसो॑ । म॒न्दानम् | अन्ध॑सः । अ॒भि । व॒त्सम् । न । स्वस॑षु । धे॒नव॑ः । इन्द्र॑म् | गो ऽभि । नयामहे ॥ १ ॥ चेहर० नोधा गौतम 1 तमू युष्माकं वर्शनीयम् बाधकानामभिभवितारम् वासभित्राउन सोमेन मन्दानम् अभि नवामह क्षभिराध्दयामः, तत्सम् इष गोठेषु धनव, इन्द्रम् स्तुतिमिः ॥ १ ॥ यु॒क्षं सु॒दानं॒ तवि॑षीभरघृ॒तं गरिं न पु॑रु॒भोज॑सम् । क्षुमन्तं॒ वाजे शतिनै सहस्रिण॑ म॒क्षू गोम॑न्तमीमहे ॥ २ ॥ द्यु॒क्षम् । सु॒ऽदानु॑म् । तवि॑षभिः । आऽव॑तम् । वि॒रिम् ॥ न । पुरु॒ऽभोज॑सम् ॥ शु॒मन्त॑म् । वाज॑म् । श॒तिन॑म् । स॒ह॒स्रिण॑म् | म॒क्षु । गोम॑न्तम् ॥ इ॒महे॒ ॥ २ ॥ येङ्कट० दीसम्, शोभनदानम् बले आवृतम् शिलोचयम् इव बहुभिर्मोक्तव्यम् [शब्दवन्तम् बाजभू याचामहे ॥ २ ॥ न त्वा॑ बृ॒हन्तो॒ अद्भि॑यो॒ वर॑न्त इन्द्र वी॒ळवः॑ः । यहित्स॑सि स्तुव॒ते मार॑ते॒ वसु॒ नष्टदा मनात ते ॥ ३ ॥ नया | घृ॒दन्तै । अप्रैय | वर॑न्ते | इ॒न्द्र॒ | वी॒व्य॑ । यत् । दिव्स॑सि | स्व॒ते । माइते | पर्यु | नर्के । तद् | अ | मि॒िनाति॒ । ते॒ ॥ ३ ॥ 1 -नाहित २१ गदिश को.