पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८३ अष्टमं मण्डलम् सु८८, ४ ] बेटन व महान्वः शिरोचवाः यास्यन्ति इन्द्र! त्वाः, यत् दातुमिच्छसि स्ववते माराय धनम्। म कश्चित् सबै आभिमुख्येन हिनस्ति तत् तब वैयम् इति । पूर्वार्धपच उत्तरः ॥ ३ ॥ योद्धसि॒ प्र॒त्वा॒ शव॑सो॒ोत सनि॒ विश्वा॑ जा॒ाताभि म॒ज्मनः॑ । आ वायर्क ऊ॒तये॑ वर्तति॒ यं गोत॑मा॒ा अजजनन् ॥ ४ ॥ यो । अ॒सि॒ । ऋ॒त्वा॑ 1 शव॑सा । उ॒त । सन 1 विश्व | जाता | अ॒भि । म॒ज्मनः॑ ॥ आ। वा॒ा | अ॒पम् । अर्कः । ऊ॒तये॑ । गर्तेति॒ । यम् । गोत॑माः | अजीजनन् ॥ ४ ॥ बेट० योद्धा भवसि प्रज्ञानेन अपि न बलेन कर्मणा । विश्वामि जावयनि अभि भवसि च बलेन । तम् त्वा अयम् मन्यः स्तोता या रक्षणाय आ वर्तयति, यम्, अजीजनन् गोतमाः ॥ ४ ॥ 1 प्रद्दि र॒ ओज॑सा दि॒वो अन्ते॑म्य॒स्परि॑ । न त्वा॑ विष्याच॒ रज॑ इन्द्र॒ पार्थि॑व॒मनु॑ स्व॒ध म॑वक्षिथ ॥ ५ ॥ प्र । हि । रि॒रि॒िक्षे । ओज॑सा । दि॒वः । अन्ते॑भ्यः । परि॑ । न ॥ त्वा॒ । वि॒व्या॒च॒ । रज॑ः । इ॒न्द्र॒ । पार्थि॑वम् । अनु॑ । स्व॒धाम् । य॒द॒क्षिथ ॥ ५ ॥ येङ्कट० स्वबलेन अतिरिको भवसि दिनः पर्यन्तेभ्यः | मद्दता शरीरेण न त्वां व्यामोति पार्थिवम् रजः लोकः इन्द्र|| स एवम् अनु 'हसि भम् उदकं वा इति ॥ ५ ॥ नः परि॑ष्टिर्मघवन् म॒घस्य॑ ते॒ यद् द॒शुषे॑ दश॒स्यसि॑ । अ॒स्माकं॑ वोभ्यु॒चथ॑स्य चोदि॒ता म॑हि॑ो वाज॑सातये ॥ ६ ॥ नके॑ः । परि॑ष्टिः । म॒ध॒ऽत्र॒त् । म॒घस्य॑ । ते॒ । यद् । द॒दा॒शुषे॑ । द॒रा॒स्पति॑ । अ॒स्माक॑म् । ब॒ोधि॒ । उ॒चय॑स्य । चो॒दि॒ता | महि॑ष्ठः | वाज॑ऽसातये ॥ ६ ॥ टन भलिवे परिटिः निरोद्धा मघवन् । घनस्य, यदा त्वम् दाशुषे ददासि तथा सति आमाकम् दुध्यस्व वचनम् चोदूषिता धनानाम् दातृतमः अझलाभाय इति ॥ ६ ॥ इति पञ्चाष्टके धष्ठाध्याये एकादशो वर्गः ॥ [९] नृमेधपुरमेधावाङ्गिरसौऋषी । इन्द्रो देववा प्रथमादिचतुभ्यंन्ताः प्रगाधौ (=विपमे नृत्य, समै सतोहत्य), पञ्चोपयो अनुष्टुम, सप्तमो वृहती। बृहदिन्द्रय गायत॒ मरुतो वृत्र॒हन्त॑मम् । ये॑न॒ ज्योति॒रज॑नयन्तृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ॥ १ ॥ 9. स्पलेन मुको. २२. वहस्यभूको. ३.३. सुको. ५. तु. एवं सर्वत्र वैतु. हैद परम्परागत पाठ: "हंत° (पपा, "हम") ? इति । ४-४० नारित मूको.