पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तू ८७ मे ३ ] पिब॑तम् । घ॒र्मम् ॥ मधु॑ऽमन्तम् | अष्टम मण्डलम् | आईं | सत्त॒म् । नरा । ता । म॒न्दुसाना । मनु॑षः । दुरा॒णे । आ । नि । पि॒त॒म् । वेद॑सा । वयं ॥ २ ॥ चेङ्कट० पिबतम् धर्मम् मधुररसयन्तम् अधिनौ।। आ सौदतम् हि नरो । तौ मोदमानौ मनुष गृहे आगत्य नि पिबतम्' पुरोडाशादिना सह सोमरक्षणम् धनम् । अपि भारक्षम् धनेन सह आयुरिति ॥ २ ॥ आवा॒ विश्वा॑भिरू॒तिभि॑ प्रि॒यमेधा अहूत | ता व॒र्तया॑ति॒मुप॑ वृ॒क्तव॑हि॑िषु॒ो जुष्ट॑ य॒ज्ञं दिवि॑ष्टि॑िषु॒ ॥ ३ ॥

  • आ । गुम् । विश्वा॑भि । ऊ॒तिभि॑ । प्रि॒यमेभा । अहुष ।

ता । व॒ति॑ि । य॒ात॒न् । उप॑ । वृ॒क्तऽवर्हिष । जुष्ट॑म् | य॒ज्ञम् । दिवि॑िष्टिषु ॥ ३ ॥ । चेङ्कट० थाह्सवन्त वाम् विश्वै पाउने प्रियमज्ञा त्रियमेधा घा| एकस्मिन् बहुवचनम् । सो गृहम् आगच्छतम् यजमानस्य पर्याप्तम् यज्ञम् प्रति अझ भागमनेषु ॥ ३ ॥ २८८१ पिच॑तं॒ सोम॒ मधु॑मन्तमश्चि॒ना ब॒र्हिः सी॑दतं सु॒मत् । ता वा॑च॒धा॒ना उप॑ सु॒ष्टुति॑ दि॒वो ग॒न्तं॑ गा॒ौरावि॒नेरि॑णम् ।। ४ ।। पिव॑तम् । सोम॑म् 1 मधु॑ऽमन्तम् । अ॒ आ । ब॒र्हि । सौद॒तम् । सुऽमत् । ता । ब॒धा॒नौ । उप॑ । सु॒ऽस्तु॒तिम् | दि॒ष | गृ॒तम् | गौरौऽईद । इरि॑िणम् ॥ ४ ॥ अश्विनों 1 चेङ्कट० गिवतम् सोमम् मधुमन्तम् आ सीदतम् हि शोभनन्। सो वर्धमामो उप गच्छतम् सुष्टुतिम् शुहोकाद गौरी इव इरिणम् ॥ ४॥ आ नूनं यतमश्चि॒नाश्वे॑भिः पि॒तमु॑भिः । दस्रा हिरण्यवर्तनी शुभस्पती पातं सोम॑मृतावृधा ॥ ५ ॥ आ | नूनम् । यात॒म्। अ॒श्विना । अश्वे॑भ । प्र॒पि॒तरा॑ऽभि । दन्न । हिर॑ण्पयत॑नि॒ इति॒ हिर॑ण्यऽ । शुभ प इति॑ पेङ्कट आयातम् इदानीम् अश्विनौ कम पारयितारी' पिवतम् सोगम् यज्ञख वर्धयितारी! ॥ ५ ॥ वा॒तम् ॥ सोम॑म् ॥ ऋ॒त॒ऽवृधा॒ा ॥५॥ दर्शनीयौ ! हिरण्मयस्थो! उम्प व॒यं हि वा॒ा हवा॑महे विप॒न्यत्रो विप्रा॑स॒ो वाज॑मातये । ता व॒ल्गू द॒सा पु॑रु॒स॑सा पि॒द्वि॒पार्श्वना श्रुष्टया ग॑तम् ॥ ६॥ 1. विश्नो २२. ऋ८,८,१८