पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वदेसभाध्ये [ अ ६, अ ६, व ९, विकष्ट दूरे अपि सन्तम् रक्षणाय हवामहे पुत्रो हि पितरं रक्षति यस्य स्वादुतमा सुष्टुतिः पितुः विश्वकस्य इव ॥ ४ ॥ १८८० ऋ॒तेन॑ दे॒वः स॑वि॒ता श॑मायत ऋ॒तस्य॒ शृङ्गा॑वि॒ात्रि प॑प्रथे । ऋ॒तं सा॑साह॒ महि॑ चित् ए॒तन्य॒तो मानो वि यौष्ट स॒ख्या मुमोच॑तम् ॥ ५ ॥ ऋ॒तेन॑ । दे॒वः । स॒वि॒ता । श॒मऽआपते॒ | ऋ॒तस्यै | शम | उ॒र्विया । वि | पप्रथे | ऋ॒तग । स॒साइ॒ । महि॑ । चि॒त् । पृत॒न्तः। गा । नः॒ः । ।। यो॑ष्ट॒म् ! स॒ख्या । म॒मोच॑तम् [५] धेट० सत्येन देवः सविता सायं शमं गच्छति, 'सत्यस्यैव शृङ्गम् दिवा विस्तीर्णम् दिप्रथयति । अपि व इदम् ऋतम् अभिमवति महद् अपि बलम् पृतन्यदः । एवं प्रशस्तम् ऋतं भवति । युवाम् अपि ऋरोन मा नः वि यौटम इति ॥ ५ ॥ इवि पठाएके पहाध्याये नदमो वर्गः ॥ "कृष्ण आहिर [ ८७ ] ऋषिः, पासिद्धो वा घुम्नीकः प्रियमेध अहिरसो का अश्विनौ देवता | प्राथइछन्द (विषमा बृहत्यः समाः सत्तोबृहत्या ) 2 | छुम्नी वां स्तोमो॑ अश्विना॒ा क्रिवि॒िर्न सेन॒ आ ग॑तम् । मध्वः सुतस्य स दि॒वि प्रि॒यो न॑रा पा॒ात गौरावि॒वेरि॑णे ॥ १ ॥ द्यु॒म्नी । वा॒म् । स्तोमे॑ः । अ॒श्वि॒ा | वििवः । न । सेकै | भा | गृ॒तम् । मध्ये॑ः । सु॒तये॑ । सः । दि॒त्रं । । नः । पातम् । गौरौऽईच । इरिणे ॥ १ ॥ गुनी युवयोः स्तोता भवति अश्विनौ! चूप. (तु.घि ३,२३) इब रोत्रे, अनुपक्षीणातोत्रः । तथा सति आ गच्छतम् । अपि च विषय ० पुशोकः वासिष्ठः प्रियमेधोवास खोमः स्तुतिः इति । सः वर्षे स्तोता दिवि अभिनुतस्य सोमस्य प्रियः भवति । तन् पातम् शीप्रमागत्य नहीं! था तृपियों 'गौरी इणि शीघ्रम् आगच्छतः ॥ १ ॥ पिच॑तं घ॒र्म मधु॑मन्तमश्चि॒ना : सौंदतं नरा । ता म॑न्दसाना मनुषो दुरोण आ नि पते॒ वेद॑सा वयः ॥ २ ॥ ११. चमू ६-६ रविर मूको. भूफो. २२. नाहित मूको, ३. युवाम् भूको. ४. 'नश्चियः भूको,