पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८६, मैं २ ] अथर्म मण्डलम् 1 उ॒गा 1 हि । द॒सा । भि॒षजा॑ 1 म॒य॒ऽसु॒वो॑ो | उ॒भा | दक्ष॑स्य | वच॑सः ॥ अ॒भुवनु॑ः । ता। वा॒ाम् । विश्व॑कः । ह॒व॒ते । त॒नुऽकृ॒थे । मा । नः । वि । यौथ॒म् । स॒ख्या ॥ नु॒मोच॑तम् ॥१॥ बेङ्कट० कार्पिणविंश्चकः कृष्णो वा आङ्गिरसः । उभौ हि दुखो भिपजो सुखस्य भावधितारी उभी दक्षस्य प्रजापतेः स्तुतेः सम्बन्धिनों बभूवशुः । तौ चाम् विश्वकः हवते पुत्रस्य कृते । अस्माकं सख्यानि पृथक् कुरुतम् | अन्न भागन्तुम् अयमप्रदान् मुन्वतम् इति विष्णाश्वम् उद्दिश्य तस्य पिता विश्वकः या हृयत इति आत्मानम् माह | अपि वा विश्वकस्य पिता कृष्णः वदति - अयं मम पुनो विश्वकः पुढार्थ वाम् हृयत इति ॥ 1 ॥ मा क॒था नू॒नं वा॒ विमि॑ना॒ उप॑ स्तवयु॒वं धियँ दयु॒र्वस्य॑इष्टये । ता वा॑ विश्व॑को हवते तसूकॢथे मा नो॒ वि यो॑ष्टं स॒ख्या मु॒मोच॑तम् ॥ २ ॥ २८७६ 1 ऋ॒षा । नूनम् । वा॒म् । चिऽम॑नाः । उप॑ । स्त॒वत् । यु॒त्रम् | धिय॑म् । द॒द॒धुः। चस्य॑ःऽइष्टये॑ । ता 1 वाग् । विश्वे॑कः । ह॒च॒ते । त॒नुऽकुथे । मा | नः । वि | यो॑ष्ट॒म् । स॒ख्या। मु॒मोच॑तम् ॥२॥ पेट० कथम् वाम् पुरा विमनाः ऋषि उप स्तवत् | यज्ञा दिमनसे युद्ध दूधथुः वसिष्टस्य' अभिलपितस्य इष्टपे अभिगमनाय ता वाम् इति गतम् ॥ २ ॥ यु॒वं हि ष्वा॑ पु॒रुभुज॒मम॑ध॒तु॑ वि॑ष्णा॒ाप्ने॑ द॒द्यु॒र्वस्य॑इष्टये । ता वा॑ विश्व॑को हवते तनूकृ॒थै मा नो॒ वि यो॑ष्टि॑ स॒ख्या पु॒मोच॑तम् ॥ ३ ॥ यु॒धण् । हि 1 स्म॒ । पुरु॒ऽभुजा 1 इ॒मम् । ए॒ध॒तुम् । वि॒ष्णावै । द॒दथे॑ः । वस्य॑ःऽइष्टये | ता 1 वा॒म् । विश्व॑कः । इ॒व॒ते । त॒नु॒ऽकूपे 1 मा | नः | वि | यो॑थ॒म् ! स॒ख्या । ए॒मोच॑तम् ॥३॥ बेङ्कट० हे पुरुभुजौ! युबाम्, हि स्म इमम् एधतुम् इमां बृद्धिम् विष्णाप्ये मम पुत्रे पौत्रे या दभुः अस्माकं वसीयसः इच्छा पूरयितुम् ॥ ३ ॥ उ॒त त्पं वी॒रं ध॑न॒सासृ॑जीपिणं दूरे चि॒त् सन्त॒मव॑से हवामहे । यस्य॒ स्वादि॑ष्ठा सुम॒तिः पि॒तुर्य॑या॒ा मा नो वि यो॑ष्ट स॒ख्या मुमोच॑तम् ।। ४ ।। उ॒त । त्यम् । वी॒रम् । ध॒न॒ऽसाम् । ऋ॒जपिण॑म् । दु॒रे । चि॒त् । सन्त॑म् । अव॑से । ह॒वा॒म॒हे । यस्य॑ । स्वादि॑ष्ठा । सु॒ऽम॒तिः ॥ पि॒तुः । यथा । मा | नः । पि । यो॑ल॒म् । स॒ख्या । मुमोच॑तम् ॥ पेट० अपि च तम् बीरम् धनानी सम्मकारम् ऋजोयम् मपानिंतर भवति । अभितोम॑ ३. वरिठाय वि.. ४. नारित मूको. गन्जकमको, २. विष्णोष्णारभू मूको ५.५. पाजिमको. ६. "मिमय :