पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ६, अ६ व ७. 1 छ॒र्दिर्य॑न्त॒मदा॑भ्यं॒ विप्रा॑य स्तुव॒तेन॑रा | मध्व॒ः सोम॑स्य पी॒तये॑ ॥ ५ ॥ इ॒दि॑ः । य॒न्त॒म् । अदा॑भ्यम् । विप्रा॑य | स्तुव॒ते । न॒रा॒ मध्वः सोम॑स्य । पी॒तये॑ ॥ ५ ॥ वेड० गृहम् यच्छतम् अयम् मेधाविने सुचते नरी! इति ॥ ५ ॥ 'इवि पष्ठा के पठाध्याये सप्तमो वर्गः ॥ गच्छ॑तं॒ भुपो॑ गृ॒हमि॒त्था स्तु॑व॒तो अ॑श्विना | मध्यः॒ सोम॑स्य पी॒तये॑ ॥ ६ ॥ गछ॑तम् । दा॒शुप॑ः । गृ॒हम् । इ॒त्था | स्तुव॒तः | अश्विना | मध्वः॑ः | सोम॑स्य । पू॒तये॑ ॥ ६ ॥ वेङ्कट० गच्छतम् यजमानस्य गृहम् इस्थम् स्तुवतः अश्विनी ! ॥ ६ ॥ यु॒वानां॒ रास॑र॒ रथे॑ वी॒ीड्ङ्गे वृषण्वसू । मध्व॒ः सोम॑स्य पी॒तये॑ ॥ ७ ॥ यु॒ञ्जाया॑म् । रास॑भम् ॥ रथे॑ । वी॒ळुऽअ॑ङ्गे 1 वृप॒ण्व॒सु॒ इति॑ वृषण्वस् । मध्ः ॥ सोम॑स्य ॥ प॒त्तये॑ ॥७॥ पेङ्कट० युआथाम् रासभम् स्वें रथे हटाने हे धृष्यमाणधनौ! ॥ ७ ॥ त्रि॒व॒न्धुरेण॑ नि॒वृता॒ रथे॒ना या॑तमश्विना | मध्व॒ः सोम॑स्य पी॒तये॑ ॥ ८ ॥ वि॒ऽव॒न्धुरेण॑ । त्रि॒ऽवृतः॑ । रथे॑न । आ । यातम् । अ॒श्विना | मः | सोम॑स्य पी॒तये॑ ॥ ८ ॥ घे० त्रिफलकासनविकोणेन रथेन वा यासम् अश्विनौ! ॥ ८ ॥ नू, मे॒ गिरो॑ नास॒त्याश्वि॑ना॒ प्राय॑तं यु॒वम् । मध्व॒ सोम॑स्य पी॒तये॑ ॥ ९॥ इ॒ । मे॒ । गिर॑ः । ना॒स॒त्या॒ा 1 अश्वि॑ना । म । अ॒वत॒म् । यु॒वम् । मध्ये॑ः । सोम॑स्य । पी॒तये॑ ॥ ९ ॥ घेङ्कट० शिष्य मे गिरः हे नासत्यो !! अश्विमो! युवाम् प्र गच्छतम् रहतं चेति ॥ ९ ॥ इति पहाटके पाध्याये अष्टमो वर्गः ॥ [ ८६] कृष्णारिस ऋषिः विश्वको वा कारिणः अधितौ देवता जगली छन्द I उ॒भा हि ट॒स्रा भि॒षजा॑ मयो॒ोभुवो॒ोभा दक्ष॑स्य॒ वच॑सो चभ्रुवसु॑ः । ता नां॒ विश्वं॑को हबते त॒नूकृ॒थे मा नो॒ वि यो॑ष्टि॑ स॒ख्या ग़मोच॑तम् ॥ १ ॥ ११. माहित] भूको, २. म मूको,