पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८५७ सु ७५ मे ९ ] अटमै मण्डलम् बेङ्कट० मा अस्मान् देवानाम् परिचारकान् अग्निः हासीन्, यथा पयः शरम्स्यः' बनाः न परिपक्षन्ति । कृशम् न हासुः अन्याः इति श्रीपमिकम् । कृशं वत्सं यथा गायो न परित्यजन्ति चढम्मा हासोत् इति ॥ ८ ॥ मा नैः समस्य दृढ्यः परि॑द्वैषसो अ॑ह॒तिः । ऊ॒र्मिर्न नाच॒मा व॑धीत् ॥ ९ ॥ मा । नः॒ः । स॒मस्य॒ । दु॒ःऽध्य॑ः । परि॑िऽद्वेषसः | अंह॒तिः । ऊर्मिः । न । नाय॑म् । आ । वर्धीत् ॥९॥ वेङ्कट० मा अस्मान् सर्वस्य बुर्बुद्धेः परितः द्विषतः हननम् आइतिः उर्मिर इच नावम् आ वधीत् ॥ ९ ॥ नम॑स्ते अग्नु ओज॑से गृ॒णन्त देव कृ॒ष्टय॑ः । अमि॑र॒भित्र॑मर्दय ।। १० ।। नमः॑ः । ते॒ । अ॒ग्ने॒ । ओज॑से । मृ॒णन्ति॑ दे॒व । कृ॒ष्टय॑ः । अमे॑ । अ॒मित्र॑म् ॥ अ॒दे॒य॒ ॥ १० ॥ चेष्टुट० नमस्कारम् तव अग्न देव गलाय मनुष्याः उञ्चारयन्ति । स एवं बलै: अमिनम् अदय ॥ १० ॥ "इति पष्ठाष्टके मञ्चमाध्याये पर्वो वर्गः ॥ कु॒वित् सु नो॒ गवि॑ष्ट॒थेऽग्ने॑ स॒वेषपो र॒यिम् । उरु॑दुरु शंस्कृधि ।। ११ ।। कृ॒वित् । सु । नः॒ । गोऽई॒ष्टये॑ । अग्ने॑ । स॒मूऽवेषि॑षः । र॒यिम् । उप॑ऽकृत् । उ॒रु । नु॒ः । कृधि॒ि ॥ कूट पहुस्साकस् गफ्टिये अग्ने] सुद्ध चद्रं सम्प्रापय बहुद्र पहु यस्माकं कृषिदि पूरयितुम् असाकिं वा इच्छामिति ॥ ११ ॥ मा नो॑ अ॒स्मिन् म॑हाध॒ने परा॑ वर्भार॒सृथा | संवर्ग से र्य॑ि ज॑य ॥ १२ ॥ मा । नू” । अ॒स्मिन् । गृ॒हू॒ाऽव॒ने ॥ परो । बर्क् । भारऽभृत् ॥ यथा । स॒म्ऽवरी॑म् । सम् । र॒यिम् ॥ जय॒ ॥ घेङ्कट० गा अस्मान्, अस्मिन् समामे परित्याक्षीः, गथा भारभृत् अन्ते भारं परिष्वजति। सर्वतः यः सहाच्छियमान धनम् अहमदर्थम् जय इति ॥ १२ ॥ अ॒न्यम॒स्मद् भि॒या इ॒पमग्ने॒ सिप॑क्तु दु॒च्छु । वध नो॑नो॒ अम॑व॒च्छव॑ः ॥ १३ ॥ अ॒न्यम् ] अ॒स्मत् । भि॒यै 1 इ॒यम् । अझै 1 सिस॑क्तु | दु॒च्छ । यधैँ । नः॒ः । अम॑ऽवत् | शर्वः ॥१३॥ पेट अतः धनामूलस्य भयाय इमम् आते। दुन्छु सेवा बाहुना वर्धय अस्माकं बलवुक्तं वेगम् ॥ १३ ॥ 1. रकम् वि': राम् म २-२. वये सरन्धीः मूको. ६. या. (५,२३) व्याख्यानम् अपि ऋ. मिन्गुको १. "ता मुको. ऋ-३५७ ३३. या पर्टि मूको. ४.०४ को ७७ नास्ति मूको. ८. उन्मूको