पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८७६ ऋग्वेद सभाप्ये त्वं यद्य॑विष्ठ्य॒ सह॑सः रानाहुत ऋ॒तावा॑ य॒ज्ञियो भुव॑ः ॥ ३ ॥ लम् । ँ । यत् । य॒रि॒ष्ट॒य॒ । सह॑स | सुनो इति । आ॒ऽहुत॒ | ऋ॒तये॑ । य॒ज्ञिय॑ । भुन॑ ॥ ३ ॥ येङ्कट० लम् खलु यदा म सहसपुन आहुत सत्यवान् यशसम्पादव भवसि तदा तू विश्वा चार्य ऋषि ( ऋ८,७५, २ ) ॥३॥ अ॒यम॒ग्मि स॑ह॒स्रिो बाज॑स्य श॒तिन॒स्पतिः॑ः । अ॒यम् । अ॒ग्नि । स॒ह॒स्रिण॑ । वाज॑स्य । श॒तिने॑ । पति॑ [६, अ५ व २४. पूर्वा की रैषीणाम् ॥ ४ ॥ पू॒र्धा | वने । णम् ॥ ४ ॥ घेङ्कट० अयम् अग्नि सङ्घसरातसय्यस्य अशस्य स्वामी बच्छूित 'फ्रान्तमश मनुष्याणाम् रयीणाम् च भवति ॥ ४ ॥ तँ ने॒मिमृ॒भनो॑ य॒था न॑मस्व॒ सह॑तिभिः | नेदी॑यो य॒ज्ञम॑द्गिरः ॥ ५ ॥ तम् । ने॒षम् । ऋ॒मव॑ । यथा॒ा | था | नमस्य | सहूतिभि । नेदीय | य॒ज्ञम् | अहिर ॥ ५ ॥ पेट० हे अगिर ! तम् यज्ञम् ॐ नमस्य गोरआनमम समानाने अन्ये देवे सह, यथा आनभन्ति आनसनकुशला ऋऋभव ॥ ॥ नथस्य नेमिम् भव " इति पठाष्टके पञ्चमाध्यामे चतुविशो बर्ग * ।। तस्मै॑ नृ॒नम॒भिय॑वे त्र॒ाचा पि॑रूप॒ नित्य॑या । घृष्णे चोदस्स सुष्टुतिम् ॥ ६ ॥ तस्मै॑ ॥ नु॒नम् । अ॒भिऽच॑॑ ॥ वि॒ाचा । वि॒ऽरू॒प । नित्य॑या । सृष्णै । चो॒द॒स्य॒ | स॒ऽस्तुतिम् ॥६॥ वेङ्कट० तस्मै इदानीम् अभिगतदीतये वाचा दिरूप ! भनवरतमा कृष्ण योदख सुष्टुतिम् । ि स्तुति ॥ ६ ॥ कर्म॑ विद॒स्य॒ सैन॑या॒ाऽग्ने॑र॒पक्रचक्षसः | पूर्णि गोषु॑ स्तरामहे ॥ ७ ॥ 'कम् । ॐ इति । स्वित् । अ॒स्य । सन॑या । अ॒ग्मे | अपोकचक्षस । प॒णिम् । गोषु॑ । स्त॒रा॒महे॒ ॥७॥ चेङ्कट० नम्" खलु अस्य सेनया ज्वालानीकन अन अनल्पतेजस' पणिम् असुर गोनिमित्तम्, स्वामहे सारण हिंसनम् इति तदानीं बलिनम् अभिभवाम इति ॥ ७ ॥ 1 स्मशम् भूको २ रोगी दि ५ अनरकतया जि अनवरकाम क्ष ६६ मा नो॑ दे॒वाना॒ा विश॑ः प्रस्त॒ातीरि॑वो॒ा | कृ न हा॑सुर॒घ्न्या॑ः ॥ ८ ॥ मा । नः॑ । दे॒वाना॑म् । पिच॑ । प्रस्नाती ९६ | उना | कृशम् । न । हासु । अध्यः॑ ॥ ८ ॥ ३३ ज्ञमानस नगर" भूको १०, १५६२ 19 तमुको ४४ नास्ति ८ अल्पमूको.