पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ ऋग्वेद समाप्ये यस्यानु॑पन्नम॒न्चिनः॒ शम॒मदु॑र्मरास्य वा । तं घेद॒मिर्वृधाव॑ति ।। १४ ।। यस्ये॑ । अर्जुषत् । इ॒म॒स्यनेः। शमी॑म् | अर्दुःऽमरास्य | था | तम् । घ] इत् | अग्निः ॥ घृधा । अचति ॥ वेङ्कट यस्य अवय नमस्कारवतः अद्रुष्टयशस्य वा कर्म तत् एव अनि. यर्धनेत क्षति ॥ १४ ॥ पर॑स्था अधि॑ि स॒वतोऽव॑राँ अ॒भ्या तेर यत्राहमस्मि ताँ अंच ।। १५ । पर॑स्याः । अधि॑ि ॥ स॒गऽवत॑ः । अत्र॑रान् । अ॒भि । आ । तर | यत्र॑ | अ॒हम् । अरि॑म । तान् । अ॒व॒ ॥ बेङ्कट० परस्याः अस्याः संवतः मानुसेनायाः अवदान अभि आ तर इति बारमीयान योदूधन् निर्दिशति । यत्र अहम् अस्मि सान् रक्ष ॥ १५ ॥ 1 [ अ६, अ५ व २. अर्धा ते सु॒म्नमी॑महे ॥ १६ ॥ वि॒द्म । ह्रि । ते॒ । पु॒रा । व॒यम् । अने॑ । पि॒तुः । यथा॑ अज॑सः । अर्ध । ते॒ | सु॒म्नम् | ईमहे || वि॒श्वाहते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः । 1 चेङ्कट० जानीमः दि ते पुरा चयम् रक्षणम् अमे | यथा पितुः । श्रय ते मुखं पायामहे ॥ १६ ॥ दति पष्ठाष्टकै पक्षमाध्याये पद्विशो वर्गः ॥ [ ७६ ]

  • कुरसुति. काण्य ऋषिः | इन्द्रो देवता गायत्री छन्दः ।

इ॒मं नु मा॒थिनं॑ हुव॒ इन्द्र॒मीशा॑न॒मोज॑सा | म॒रुस्व॑न्तं॒ न वृ॒जसै ॥ १ ॥ इ॒मम् । नु॒ । स॒र्य॑न॑म् । इ॒वे । इन्द्र॑म् | ईशान | ओज॑सा । म॒रुत्त॑न्तम् । न । वृञ्जते॑ ॥ १ ॥ बेङ्कट० कुरसुति ॥ इमम् शिमग्र माशम् हुने इन्द्रम् ईश्वरम् मलेन मरुवन्तम् इदानीं शत्रूण च्छेदनाय |॥ १ ३॥ अ॒यमि॑न्द्रो॑ म॒रुत्स॑वा वि वृ॒त्रस्या॑भित॒च्छ्र॑ः | वने॑ण श॒तप॑र्वणा ॥ २ ॥ अ॒यम् । इन्द्र॑ः 1 म॒रु॒व॒ऽस॑खा । भि । सुत्रस्य॑ अ॒भिन॒त् | शिरैः | वने॑ण ॥ श॒तये॑वणा ॥ २ ॥ वेट अप इन्द्रः महत्सखा त्रयविनित शिरः बण बहुसन्धिनां ॥ २ ॥ 1 वा॒वृधा॒ननॊ म॒रुत्स॒खेन्द्र॒ वि घृ॒त्रमै॑रयत् । सु॒जन्स॑मु॒द्रिया॑ अ॒पः ॥ ३ ॥ य॒तु॒धान । म॒हवा॒ऽस॑खा । इन्द्र॑ ।। यत् | सृजन् | स॒मु॒द्रिया॑॥ अ॒पः ॥ ३ ॥ ५. भुम मुफो. शिमुझे २. क्षति मू. ३० नास्ति वि. ४-४ नारित मूको. ५. मुरुसति को.