पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४० ऋग्वेदे समाप्ये [ अ५, अ २ व ३०. लक्ष्मद निमुखा भवेषुः धनानि वदतः उदाराः। तेषाम् उदारान इन्द्र | सद्‌मामेषु कल्यागः भूः राखा च शुरः रक्षिता च नृणाम्' इति ॥ १० ॥ नू ईन्द्र शर स्वव॑मान ऊती मजूतस्त॒न्वा॑ वावृधस्व । उप॑ नो॒ वाजा॑न् मिमी॒च॒प॒ स्ता॑न् गूयं पा॑त स्व॒स्तिभिः॒ः सदा॑ नः ॥ ११ ॥ नु । इ॒न्द्र॒ । र्ाए॒ । स्तव॑मानः । ऊ॒ी । ब्रह्म॑ऽजा॒तः । त॒न्वा॑ । ब॒वृध॒स्य॒ । उप॑ । नः॒ः । वाजा॑न् । मि॒मो॒ीहि॒ र उपे । स्तीन् । यूयम् | पत॒ | स्व॒स्तिऽभिः॑िः । सदा॑ 1 नः॒ः ॥११॥ चेट० शिवम् इन्द्र शूर | स्तूयमानः रक्षणाय स्तोत्राकृष्टः शरीरेण 'वृद्धो भव, उप मिमीहि प अस्माकम् अनानि | उप मिमीहि च गृहानिति ॥ ११ ॥ इति पञ्चमाडके द्वितीयाध्याये वर्गः ॥ व्याख्यद् द्वितीयमध्याय पञ्चमस्याष्टकस्य सः। गायिले जातो माधवो बेकूठात्मजः ॥ 1 ॥ इति षेकटमाधयाचार्यविरचिते ऋवसहाय्याख्याने पळमाष्टके द्वितीयोऽध्यायः । इति ऋग्वेदे सभाध्ये पञ्चमाष्टके द्वितीयोऽध्यायः ॥ १. तू म्को. २०२. दारा वि 3 वृद्धा तद ख ल ३-३ नाति मूको.