पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१९, ८ ] सतम मण्डलम् मा । ते॒ । अ॒स्याम् । स॒ह्वा॑मा॒ाऽनन् । परि॑ष्टी । अ॒घाय॑ | भुम॒ हरि॒ऽ । पराउँदै । त्राय॑स्त्र । न॒ । अ॒वृ॒केभि॑ । वरू॑थै । तव॑ । प्रि॒पाहा॑ । स॒रिषु॑ । स्य॒म॒ ॥ ७ ॥ चेङ्कट॰] अस्मिन् 'ते' का वेषण क्रियमाणे सहसावन्! हरिव । वयम् अघाय परादै मा भूम । मा स्थान् थाइन्ये परादा इत्यर्थ । नाय करहितगृहे । तव प्रियास वयम् स्याम स्तोतॄणा मध्ये ॥ ७ ॥ प्रि॒यास॒ इत् ते॑ मघनन्न॒भिष्टौ नरो॑ मदेम शर॒णे सजा॑यः । नि तुर्दश॒ नि या शिशीह्यवि॑ियि॒ग्वाय॒ शंस्ये॑ रि॒ष्यन् ॥ ८ ॥ प्रि॒यास॑ । इत् । ह॒ | म॒ध॒ऽव॒न् । अ॒भिष्टौ । नर॑ | म॒दे । श॒ग्णे | सखा॑य । नि । तु॒र्वश॑म् । नि । याद्व॑म् । शशीहि॒ | अति॒धि॒वाय॑ | शस्य॑ग् ॥ अ॒रि॒ष्यन् ॥ ८ ॥ वेडट० प्रियास एव ते मघवन् ] धभ्येपण नेवार माद्येम गृहे समानपाना तय नि शिशीहि यादम् चतुर्वशम् च दिवोदासाय अतिथिग्वाय शसनीय धनम् करिष्यन् । निशिशीद्धि ततृकुर्विति ॥ ८ ॥ स॒द्यश्च॒न्नु॒ ते॑ मघान्न॒भि नर॑ः शंसन्त्युक्य॒शास॑ उ॒क्था । ये ते॒ ह्ये॑भि॒रि॑ प॒णी॒रदा॑शन्न॒स्मान् पृ॑णीष्व॒ यु॒ज्या॑य॒ तस्मै॑ ॥ ९ ॥ स॒ध । चि॒त् । नु॒ । ते । म॒ष॒ऽन् । अ॒भि । नर॑ । श॒स॒न्ति॒ । उ॒क्ष॒ऽशत॑ उ॒वथा । ये । ते॒ । छ्वे॑भि । नि । प॒र्णान् । अदा॑शन् । अ॒स्मान् । वृ॒णः॑ध्व॒ । य॒ज्या॑य । तस्मै॑ ॥ ९ ॥ चेङ्कट० सय एव क्षित्र राव मघवन् | अभ्मेषणार्थम् 'वधाता शसितार' नर उपाशिसति । ये स्तोत्रे पणीनपि धनानि मदापयन्ति तानू अस्मान् त्वम् वृणीष्व सरयाय तरमै त्वदीयायेति ॥ ९ ॥ ए॒ते स्तोमो॑ न॒रो॑ नृ॒तम॒ तु॒भ्य॑मस्य॑ञ्च॒ दद॑तो म॒यानि॑ । तेपा॑मिन्द्र वृत्र॒हत्ये॑ श॒यो भूः सखा॑ च॒ शूरो॑ऽवि॒ता च॑ नृ॒णाम् ॥ १० ॥ २३१९ ए॒त । स्तामा॑ । न॒राम् । नृत॒ | तुभ्य॑म् | अ॒स्मा॒य॑श्च । दद्वैत । म॒धानि॑ । तेषा॑म् । इ॒न् । वृ॒त्र॒ऽह॒त्ये॑ ॥ शि॒न । भु । सखा॑ च॒ | झू । अ॒त्रि॒ता । च॒ । नृणाम् ॥ १० ॥ चेट० नेतृणाम् अस्माकम् एते स्तोमा हे नेतृवम सभ्यम् मामि नियन्ते । तथा सति -1 १ नारित दि यसै वि३ ईयड लभ ९ २ नारित मूको ३३ हूममरमान् मूको ६ गुम् वि का शुभ ●मन्दर मुझे ३० प्राय क t 33 सैन्याय भूको ४ मध्येद मुझे ८८ अर्थानों