पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३३८ ऋग्ने सभाप्ये त्वं नृभि॑र्नृमणो दे॒ववी॑ततॊ भूरी॑णि वृत्रा हर्यश्व हंसि । त्त्रं नि दस्यु॑ च॒र्मुरि॑ घृ॒र्ध्न चास्वा॑पयो द॒भीत॑ये॑ सु॒हन्तु॑ ।। ४ ।। त्वम् । नृऽभि॑ । नृ॒ऽम॒नः । दे॒वऽवी॑तौ । भूरी॑णि । वृत्रा | ह॒ऽअश्व॒ । ह॑सि॒ । स्वम् | नि | दस्यु॑म् । इ॒र्मुरिम् | भुर्निम् । च॒ | अस्मा॑पयः । द॒तये । सु॒ऽहन्तु॑ ॥ ४ ॥ [अ५ अ २, २९. वेङ्कट० त्वम् मरुद्भिः हे नेतृशीलमनस्क | मझायें पहूनि इम्माणि हर्यश्व अनाशयः । त्वम् नि अस्खापयः उपक्षपविहारम् चुमुरिम् धुनिम् च दभीतये राशे तत्प्रीत्यर्थं शोभन ननेनायुधेनेति ॥ ४ ॥ तव॑ च्यौतानि॑ वज्रहस्त॒ तानि॒ नत्र॒ यत् पुरो॑ नव॒तं च॑ स॒द्यः । नि॒वेश॑ने शत॒मावि॑वप॒रह॑श्च वृ॒त्रं नर्मुचिमु॒ताह॑न् ॥ ५ ॥ तत्र॑ । च्यो॑नानि॑ । व॒ज्रऽह॒स्त॒ । तानि॑ । न । यत् । पुर॑ । नय॒तम् । च॒ । स॒यः । नि॒ऽवेश॑ने । श॒त॒ऽत॒मा । अ॒वि॒त्रे॑षः । अह॑न् । च । वृ॒त्रम् | नर्मुचिम् । उ॒त । अ॒ह॒न् ॥ ५ ॥ वेष्ट० तय बळानि वञहत्व ! तानि नव यत् पुरः नवतिम् व रायः एवामयः (?) । सवं कतानि पुराणों भगेषु जामत्स्यन्वर्निविष्ठेष्वेव व्याप्तवानसि तदा अधिम् जघन्थेति ॥ ९ ॥ नमुचिम्च 'इति पञ्चमाह के द्वितीयाध्याये एकोनविंशो पर्गः ॥ सना॒ ता त॑ इन्द्र॒ भोज॑नानि रा॒तह॑व्याय दा॒शुषे॑ सु॒दासे॑ । घृष्णे॑ ते॒ हरी॒ वृष॑णा यु॒नज्मि॒ व्यन्तु॒ ब्रह्म॑णि पुरुशाय॒ वाज॑म् ॥ ६ ॥ सनः॑ । ता । ते॒ । इ॒न्द्र॒ । भॊज॑नानि । रा॒तऽह॑न्याय | दाशुषे॑ सु॒ऽदाये॑ । बृष्णै 1 ते॒ । हरी॒ इति॑ इ॒प॑णा | यु॒न॒ज्म॒ । व्यन्जु॑ । ब्रह्म॑णि । पुरु॒ऽश॒कृ॒ | वाज॑म् ॥ ६ ॥ वेट० सनातनानि तानि इन्द्र | तब गोजनानि अधानि चविष्काय धमानि प्रयच्छतेसुदासे अभूवन् । पृथ्णे तुभ्यम् हरी यर्वितारी गुरुजिक प्राप्नुवन्तु मदीयानि स्तोत्राणि हे बहुसदाय ! अग्नम् ॥ ६ ॥ मा ते॑ अ॒स्य स॑हसाव॒॒ परि॑ष्टाव॒धाय॑ भूम हरिवः परा॒दै । त्रय॑स्व नोऽवृ॑केभि॒र्वरू॑यै॒स्तये॑ प्रि॒यास॑ः सू॒रषु॑ स्पाम ।। ७ ।। 1. मनात भूको. २. नाशय मूको. ३-३.नन्यस्वा विनिहस्साह हभ. ४ नप एम. ५. जयन्येति जमादेन लभ जयाने प्रस्तावः नास्ति मूको. 6. दनि रूम, १०. नारित कि ' ८.हुन् विन्म. ९ - १ प्राप्नुन... सो विभः प्राप्तुलम् सहभ