पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १९ म १ ] सप्तम मण्डलम् २३३७ वेङ्कट० इमम् पैजवन हे नेतार मस्त ! अनु सेवध्वम् अस रक्षार्थम् दिवोदासम् इव सुदास १ पितरम् रक्षत च पैजवनस्य गृहम् दूणाशम् । अस्तु अस बरम् जरारहितम्, परिचरणकामस्येति ॥२५॥ इति पञ्चमाटके द्वितीयाध्याये अष्टादिशो वर्ग है। D [१९] चसिष्ठो मैनावरषि इन्द्रो देवला त्रिष्टुप् छन्द यस्त॒म्मश॑ङ्गो वृष॒भो न भीम एक॑ कृ॒ष्टीश्च्या॒वय॑ति॒ प्र विश्वा॑ः । यः शव॑तो॒ अदा॑शु॒षो॒ो गय॑स्य प्रय॒न्तासि सुब्वतराय॒ वेद॑ः ॥ १ ॥ य । ति॒ग्मच॑ङ्ग । वृष॒भ । न । म । एक॑ | कृष्टी । च्य॒त्रय॑ति । प्र । निवा॑ । य । शश्व॑त । अदा॑शुष गप॑स्य प्र॒ऽय॒न्ता । अति॒ | सुतराय | वेद॑ ॥ १ ॥ 1 । ० तिग्मत वृषभ इव भयानक एक * प्रजा विश्वा प्र च्यावयति य च स्व यही अदाशुप अयजमानस्य गृहस्य सम्बन्धि धनम् आइरसिं स त्वम् इवे सङ्घन प्रयच्छसि अतिशचन सोमाभिषव कुवैते यजमानायेति ॥ १ ॥ त्वं ह॒ त्या॑दि॑न्द॒ कुत्स॑माव॒ः शु॒श्रु॒षमाणस्त॒न्वा॑ स॒म॒ये॑ । दास॒ यच्छ॒ष्णुं ये॑षु॒ न्य॑स्मा॒ा अर॑न्ध्य आर्जुने॒याय॒ शिक्षेत् ॥ २ ॥ अम् । ह | त्यत् । इ॒न्द् । लुत्सम् | आप | शुश्रूषमाण | त॒न्वा॑ । स॒ऽर्थे । दास॑म् । यत् । झुष्ण॑म्, १ घृ॒र्य॑वम् । नि । अ॒स्मै॒ । अर॑न्धय । आर्जुने॒याय॑ | शिक्षैन् ॥ २ ॥ घेङ्कट त्वम् खल एतम् इन्द्र कुत्सम् भरक्ष परिचर्यमागस्तव पुत्रेण कुत्सेन समामे । यदा आमै उत्साय अर्जुन्या पुत्राय कुयबम् उपक्षयितारम् शुष्णम् ध नि अरन्धय, यशम् अनम इत्यर्थ, पुत् कर्तव्यम् इति शिक्षन् इति ॥ २ ॥ त्वं पृ॑ष्णो धृष॒ता वी॒तह॑व्यं॒ प्रावो॒ विश्नो॑भिरु॒तिभिः॑ सु॒दास॑म् । न पौरु॑ऊ॒त्स त्र॒सद॑स्थुमाव॒ः क्षेत्र॑साता वृत्र॒हत्ये॑षु॒ पू॒रुम् || ३ || ऊ॒तिऽि जयग् । घृ॒ष्णो॒णो॒ इति॑ । घृ॒ष॒ता । तऽह॑व्यम् । प्र | आउ निश्व J प्र । पौरु॑ऽकुत्सिम् । उ॒सद॑स्यु॒ग् | आ॒ । क्षेत्र॑ऽसाता | वृ॒त्र॒ऽहत्ये॑षु । पुरुम् ॥ ३ ॥ घेङ्कट त्वम् भ्रष्यो। बलेन सहन्यम् प्र आब विश्वै पाल्नै भरादरम् | "प्राव " क्षेत्रसम्भन्ने समामेषु "म् ५ एव वि ९ नारित मू १२-१२ पूरप दि ऋ-२३१ सुझसम् । . राजनमिति ॥ ३ ॥ अम आव च पुरस्सनम्, सूत्रो २. दू० हभ, दुर्गा मं. ३३ मास्ति भूको ●मस्यभररस एभ, ६ मत क एम. १० "विनायै पिए एभ, "दिलाने में सु॒ऽदास॑म् । ४. मन . विर 1911 प्रापुमूहो