पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३३६ ऋग्वेदे सभाष्ये [ अ५, अ २ व ५८. ते॒ इति॑ । न॒प्तु॑ः । दे॒वऽव॑तः । श॒ते इति॑ । गोः । द्वा । रथा॑ । ब॒धूऽम॑न्ता | सुज्दाः । अह॑न् । अ॒ग्ने॒ । पि॑ज॒ऽव॒नस्य॑ । दान॑म् | होता॑ऽइव | सम॑ | परि॑ । ए॒मि॒ | रेम॑न् ॥ २२ ॥ येङ्कट० पैजवनस्य चतस्रोऽन्त्या दानस्तुतिः । देववतः नः पौत्रस्य' पेजवनस्य गवान्' द्वे शते हो रथ वधूयुक्त सुदासः पूजयन् अप्ने | वैजवनस्य एवंरूपं दत्तं धनम् परि गच्छामि स्तुन्वन होता इव होतृपदनमिति ॥ १२ ॥ च॒त्वारो॑ मा पैजय॒नस्य॒ ददा॑ना॒ाः स्मा॑र्द्दष्टयः कृश॒निनो॑ निरे॒के । ऋ॒ज्जास मा पृथित्रि॒ष्ठाः सु॒दास॑स्त॒तो॒कं॑ तो॒काय॒ अव॑से बहन्ति ॥ २३ ॥ च॒त्वारः॑ः । स॒ा । पि॒न॒ऽव॒नस्य॑ । दाना॑ः । स्मऽदि॑िष्टयः । कृ॒शनिन॑ः । नि॒ऽरे॒के । ऋ॒जास॑ः । मा॒ा । पृथि॒वि॒ऽस्याः । सु॒ऽदास॑ः | तो॒कम् | तो॒कार्य 1 श्रव॑से । व॒ह॒न्ति॒ ॥ २३ ॥ वेङ्कट० चत्वारः मा पैजवनस्य देयाः अश्वाः प्रशस्तधनातिसर्जनाः" सुबर्णालङ्कृताः गमनलायाम् ऋजुगामिन.’ पृथिव्यां सुसंस्थिताः सुदासः राज्ञः पुत्रभूर्त पुत्रस्य अन्नार्थम् वहन्ति इति । पुन मा इति पूरणम् ॥ २३ ॥ यस्य॒ श्रवो॒ रोद॑सो अ॒न्तरु॒र्वी शणेश विव॒भाजा॑ विभ॒क्ता । स॒प्तेदिन्द्रं न स॒वतो॑ शृ॒णन्ति॒ नि यु॑ध्याम॒धिम॑शिशा ॥ २४ ॥ यस्वं॑ । धवः॑ । रोद॑स॒ इति॑ । अ॒न्तः । उ॒र्वी इति॑ । शीर्ष्णेऽश । वि॒ऽव॒भाज॑ 1 वि॒ऽश॒क्ता । स॒प्त । इत् ॥ इन्द्र॑म् । न । स॒वत॑ः । गृ॒णः॑न्ति॒ । नि । यु॒ध्यामधेभ् । अ॒शशा॒ात् । अ॒भीकें ॥२४॥ घेङ्कट० यस्य व्यशः धातृभियोः महायोः मध्ये भवति । सर्वमन्तरिक्षमस्य यशसा व्याप्तम्। ८० शीणशीर्ण धनं विभजति घनस्य विभक्ता। सर्वेभ्यः पुरषेभ्यः प्रमद्धतीत्यर्थः । से राई" होकाः उदारम् इन्द्रम् इब नया स्तुवन्ति । सोऽयं समामे "युभ्यामधिम् नाम" शत्रुम् नि अशिशान, जघानेत्यर्थ ॥ २४ ॥ इ॒मं न॑रो म॒रुतः सञ्च॒तानि॒ दिवो॑दास॑ न पि॒तर॑ स॒दास॑ः । अ॒ष्टपेजव॒नस्य॒ के दुणाश अत्रम॒जरै दुखोयु ॥ २५ ॥ इ॒मम् । न॒रः । गृ॒रुतः । रा॒च॒त । अनु॑ । दिवं॑ःऽदास॒म् । न । पि॒तर॑म् सु॒ऽदासः॑ः । अ॒धि॒ष्टनं॑ 1 पेजऽए॒नस्य॑ । केन॑म् । दुःऽनशँम् । क्ष॒त्रम् ॥ अ॒जर॑म् । दु॒व॒ऽयु ॥ २५ ॥ १. दाने २०२३ गया एभ. ४. दाम फो १५ को नामसविनामस'नानिमिस सूडो. ९ एस १०. याइव दि ११-१ अमूमनमा सभ 9 ८. मिन सबै मूको