पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१८, २०] सप्तमे मण्डलम् आन॑त् । इन्द्र॑म् ] य॒मुना॑ । तृत्व | च | प्र | अन॑ | भेदम् | सर्वऽतोता । मुषायत् । अ॒जास॑ । च॒ । शिम॑न । यक्ष॑व । च॒ | बर्लिम् । शीर्षाणि भ्रु । अर्ग्यानि ॥ १९ ॥ बेडर० यमुना नदी तृत्सव र योद्वार वृत्सून भति युद्धाय गच्छन्। यमुनाया नृसुमि सक्षम्मे इन्द्र इति। तच प्र मुपायतू यमुनाया युद्धे चायमान जवान । तदानीम् अजासः शिग्रव यक्षद च जनपद्नामान्येतानीति तन्न जाता इन्द्राय भेदस्य अश्वानाम् शर्माणि दिवा बलिम् जहुः" । अग्रत प्राक्षिपळश्वशिरासीत्यर्थ ॥ १९ ॥ न ते॑ इन्द्र सुम॒तयो॒ न राय॑ सं॒चसे पूर्वी उ॒पो न नूः । देवकं चिन्मान्यमानं ज॑य॒न्थाव॒ त्मनः॑ बृह॒तः शम्ब॑रं भेत् ॥ २० ॥ न । ते॒ । इ॒न्द्र॒ । सु॒ऽस॒तये॑ । न | राये । स॒मूऽचक्षै । पूर्वी | उ॒षसे । न | भूत | देव॑म् । वि॒त् ॥ गा॒न्प॒मा॒ानम् । ज॒घन्य॒ अनु॑ । रमनः॑ । बृ॒ह॒त । शम्ब॑रम् ॥ मे॒त् ॥ २० ॥ । { बेडूद न ते इन्द्र | सुमतय न च धनानि सङ्ख्या शक्यते । न गया उपस नापि नूतना* इत्यौपनिकम् | देवकनामानम् असुर मन्यमानस्य पुनम् जघन्थ । अव अभैसी स्वयमेव वृहत शिलोजयात् ॥ २० ॥ शम्बरम् 'इति पञ्चमाष्टके द्वितीयाध्यापे सप्तविंशो वर्ग ' प्रये गृ॒हादम॑मदुस्त्वा॒ाया प॑राश॒रः श॒तर्यातुर्मति॑िष्ठः । न ते॑ भा॒जस्य॑ स॒रुप॑ सृ॑प॒न्तावा॑ सू॒रम्य॑ स॒दि॑ना॒ व्युच्छ॑न् ॥ २१ ॥ अ । ये । गृ॒हात् । अम॑मदु । वा॒डया पराऽ श॒तया॑तु॒ष्ट न । ते॒ । भोजय॑ । स॒यम् । मृ॒प॒न्त॒ । अर्ध | सुरिऽभ्य॑ | सु॒ऽदिना॑ | नि । इच्छान् ॥ २१ ॥ I 1 २३३५ चेङ्कट० ये भ्रममदु एकप्रेण तुष्यन्ति गाईंच्याश्रमात वाया ममते पराशर शतयाद शक्ति बहुभिर्वातुधाने तद्वानिति बसिष्ट च अहम् वेपासक भवि राज सख्यम् शयय न मृष्यन्ति । तथा सति स्तोतुम्योऽस्मभ्य सुदिनानि महानि वि उच्छन्ति ॥ २१॥ द्वे नप्तु॑र्दे॒वव॑तः श॒ते गोर्द्वा रथा॑ व॒धूम॑न्ता सुदासैः । अजव॒नस्य॒ दानं॒ होतंव सय॒ पर्दैन भन् ॥ २२ ॥ १ वि छ एम ५. को १४ मा भ ९ मनचार विि १२. नामिरि १३ सय मूको, २ तुहिदि क ३ष्णा सभ ●भमूहो ८-८. नाहित हो ११. जयमे तौदिए होने एभ