पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाष्ये [ अ५, अ २ व २७. २३३४ अर्ध वी॒रस्य॑ घृ॒त॒पाम॑नि॒न्द्र॑ परा॒ घर्ध॑न्तं नुदे अ॒भि क्षाम् । इन्द्रो॑ म॒न्पु॑ म॑न्युभ्यो॑ मिमाय भेजे प॒थो च॑ते॒नं पत्य॑मानः ॥ १६ ॥ अ॒र्धम् । वी॒रस्य॑ । शृ॒त॒ऽपाम् । अ॒नि॒न्द्रम् | परा॑ । शर्ध॑न्तम् | नुनु॒दे । अ॒भि । क्षाम् । इन्द्र॑ । अ॒न्युम् । मृ॒न्युऽम्य॑ । ममाय । भेजे। प॒थः । वर्तनिम् । पत्य॑मानः ॥ १६ ॥ बेट० भगानाम् अर्धम् वीरस्य 'अभ्यावर्तित स्वायमानस्य भूतस्य पाठारम् अयष्ट्रव्य इन्द्र इति स्वस्मितास्ये भुत प्रक्षिपन्त स्वहृत्युक्तम् इन्द्रवर्जितम् परा मुमुदे अर्धतम् पृथिच्या सुदासो युद्धे । सदानीम् इन्द्र क्रोधम् मन्युना हिंसितु भायमानस्य जयाधत । स च चायमान पथ युद्धमार्गाद गर्त निम् वर्तनयोग्य परोक्ष देशम् भेजे युद्धदशाद अपगच्छतिति ॥ १६ ॥ आघ्रेण॑ चित्त चकार सपना जघान | अय॑ स॒क्र्येश्या॑च॒श्व॒दिन्यः॒ः प्राय॑च्छद् विश्वा॒ा भोज॑ना सु॒दा ॥ १७ ॥ 1 आ॒ध्नेण॑ । चि॒त् । तत् । उ॒ इति॑ । एक॑म् | च॒कार॒ । नि॒य॑म् | चित् । पेवे॑न । जघान् । अने॑ । स॒तो 1 वे॒श्या॑ । अ॒नु॒श्च॒त् । इन्द्रे॑ 1 म । अ॒य॒च्छत् । विश्वा॑ । भोज॑ना॥ सु॒ऽदासै ॥१७॥ चेङ्कट 'तत् खलु' इन्द्र दरिषेण धमानाम् एकम् गमनम् दानम् चकार | राया बजेन सिंहम् अपि जपान तथा घास्याऽवतक्षणोया यूपादे सक्ती देश्या अव अनुञ्चत् । बेशी सूची यथैते अर्धा ‘दुश्शका, पर्वा” दुश्शकोऽयमर्थो यत, सुदासे शत्रूणा सर्वाग्यन्नाति इद प्र अयच्छत् इति ॥ १७ ॥ दान॑न्तो॒ हि शत्र॑वो रार॒धुट्टै भेदस्य॑ चि॒च्छषैतो जिन्दू रन्धिम् । मतॊ एन॑ः स्तुव॒तो यः कृ॒णोति॑ ति॒ग्मं तस्मि॒न् नि ज॑हि॒ वच॑मिन्द्रः॑ ॥ १८ ॥ शश्चैन् । हि । ज॑न । धु । ते॒ । भू॒दस्य॑ चि॒त् । शर्धेत । वि॒न् । रन्धम् । मतौन् । एन । स्तुत |य | कृणोति । ति॒म्बम् । तस्मिन् | नि । ज॒हि॒ | वने॑म् | इ॒न्द्र ॥१८॥ घे यहच हि शब सब चशीभूता तथा सति मैदस्य घाममानस्यापि वर्धमानस्य वशम् लम्भय "तमपि वर्श नय" । मर्तान् "एन त्वाम् स्तुवत " य करोति चायमान तिग्मम् तसिन् नि जहि वज्रम् इद्र ॥ १८ ॥ आत्र॒दिन्द्रं य॒मु॒ा घृ॒त्त॑श्च॒ प्राय॑ भेदं स॒र्वता॑ता सुपायत् । अ॒ज्ञास॑श्च॒ शिग्र॑वो॒ो यक्षि॑वश्च ब॒लिं शीर्पाणि॑ि जा॒अ॒रख्या॑नि ॥ १९ ॥ 13. वर्तनश्शन मूको. २. ध्रुत मूको ३ मितं दिए ५०५ लुटितम् विभई तमू र एभ ६. विमल घुक्ती हम ८८. मुस्ति रु. २० वरयाचाय सम विपशप एम 19-19 एन स्तुत विस्तूद १०-१० यशी मूको लिग वि