पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३] सप्तमं मण्डलम् अनु अमदन्' । एषां मीत्यर्थं सुदासः सैनिकैः स्तुतः कवर्ष हुएं च श्यहन् इत्यर्थः ॥ १२ ॥ वि स॒यो विश्वा॑ दृंहि॒तान्ये॑प॒मिन्द्र॒ः पु॒रः सह॑सा स॒प्त द॑र्दः । व्यान॑वस्य॒ नृत्स॑वे॒ गये॑ भा॒ाग्जेम॑ पू॒रुं वि॒दथे॑ सु॒ध्यो॑चम् ॥ १३ ॥ । स॒द्यः । विश्वा॑ । दृंहि॒तानि॑ । ए॒ष॒म् । इन्द्र॑ः 1 पुर॑ः । सह॑सा । स॒प्त । द॒र्दे॒रति॑ दर्दः। बि ] आन॑व॒स्य । तृ॒त्स॑त्रे॒ इ॒ गय॑म् । भा॒ाक् } जेम॑ । पू॒रु॒म् । वि॒दथे॑ मृ॒ध्ऽचम् ॥ १३ ॥ बेङ्कट वि अदास्यत्' सद्यः एव विश्वानि कपि इंहितानि हानि प्राकारादोनि एवाम् सुदासः शत्रूणाम् इन्द्रः पुरीशन्व अम्याजेन सत । वि अभजच अनो. पुत्रस्य पुरं तद्द्वरवा तृत्सवे । तमेन॑ स्तुवन्तो वयं जयेम पूरुम् सङ्ग्रामे परुपयाचमिति ॥ १३ ॥ २३३३ नि ग॒व्यवो॑ोऽन॑वो दु॒ह्यव॑श्च प॒ष्टिः श॒ता सु॑पुपुः षट् स॒हस्र॑ । प॒ष्टेवी॑रासो॒ो अधि॒ पड् दु॑व॒यु विश्वेदिन्द्र॑स्य वी॒र्या॑ कृ॒तानि॑ ॥ १४ ॥ 1 1 नि । ग॒न्पवः॑ः । अन॑चः । दु॒ह्यवः॑ः। च॒ | पृ॒ष्टिः । श॒ता | सुसुपुः ! पटू । स॒हस्र॑ । ष॒ष्टिः ॥ वी॒रास॑ः । अधि॑ि । षट् । इ॒व॒ऽय॒ | विश्वा॑ | इत् । इन्द्र॑स्थ | वी॒र्या॑ ॥ कृ॒तानि॑ ॥ १४ ॥ चेङ्कट नि सुषुपुः मृताः सुदासः गा. अपहर्तुमिच्छन्तः अनवः ब्रह्मवः च पष्टिः शता पट् सहस्राणि पुनश्च पटि: वीराः पुनश्च पद्| परिचरणमिष्ठतः सुदासः इन्द्रस्य एतानि विश्वानि कर्मणीति | दुनोयु इति षष्टान्तमिति ॥ १४ ॥ इन्द्रे॑ण॒ते नृत्स॑वो॒ो वेवि॑षाणा॒ आपो॒ न सृ॒ष्टा अ॑धयन्त॒ नीची॑ः । दु॒मि॒त्रासैः प्रकल॒बिन्मिमा॑ना ज॒हुर्बश्वा॑नि॒ भोज॑ना सु॒दा ॥ १५ ॥ इन्द्रे॑ण । ए॒ते । तृत्स॑वः । वेवि॑षाणाः । आप॑ः । न । सृ॒ष्टाः । अ॒धव॒न्त॒ । नीची॑ । दुःऽमि॒त्रास॑ः । प्र॒क्ल॒ऽवत् 1 मिमा॑नाः । ब्र॒हुः । विश्वा॑नि । भोजेना | सुऽदा ॥ १५ ॥ चेहर० इन्द्रेण एते सुत्सवः व्याप्नुवन्तः शापः इव गमनोधुक्ता नीचीना धावनू पराजिष्ठाः दुर्मिनासः प्रकलविदः कलारच जानन्तो दणिज" परिच्छे परिच्छिन्दन्तः मृत्सवः नूनं खशिजः । ते जहुः विश्वानि न सुदासे राजे ॥ १५ ॥ सहूति पटमाष्टके द्वितीयाध्याये पड्विंशो वर्ग: ॥ २. दार मूको. ३. मुतः सछत्रू” लञ. ६. या विमए पाप्यार म ८. श्रीविको ९. भावर विल लभ आधा 11.11.परित्रितत्सुम्त विस्मृत्व 8. महलि मूको. ४५. वासविरै म परिमाणमन्तः वि. "जल लभ. १२-१२. भाति मूको, ४. अनो को. ० परिमि १०. जम् वि । सहम