पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शग्वेदे सभाप्ये [१५] २ व २५ येट० भिन्नाम् परुशीम् इन्द्र सन्दधे | तस्या तीरवासिय प्रजा पहष्णोम् सार्धम् ईयुः न न्यर्थम् | अश्य ध्यास्य शत्रूणाम् अभिप्रासिंम् जगाम 1 सुदासे इन्द्र सुहिंसा अभियान, तुक सुजतेहिंसाकर्मण, नशमनयत्' मानुष अस्मिन् के प्रवृद्धवाघ सुदास इति ॥ ९ ॥ ई॒युगा॑यो॒ न यथ॑सा॒ादगो॑पा यथाकृतम॒भि मि॒नं॑ वि॒तास॑ः । पृश्न॑गाय॒ः पृचनिप्रेपितासः श्रुष्टिं च॑रु॒नि॒युतो रन्त॑यश्च ॥ १० ॥ ई॒थु । गाउँ । न । यत्र॑सात् । अगा। यथाऽकृतम् अ॒भि । मि॒त्रम् । चि॒तास॑ । पृश्चिऽगान । पृश्चिऽनिप्रेषितास । श्रुष्टिम् | चक्कु । नि॒युतं । त॑य । च॒ ॥ १० ॥ बङ्कर० यथा गाव यवसमुद्दिश्य अरक्ष्यमाणा यथाराम गच्छन्ति, तद्द् यथारुतम् सविद्नुरूपम् अभि अगच्छन् मित्रम् इन्द्र प्रति घेतयगाना | रनिगाव शुभिवर्णाश्वा वृद्मिप्रसूया भाशुष्याति चक्कु नियुत रन्तयथ्य इति भरत उपयन्ते, नियच्छन्तीति नियुत रमयन्तीति रन्तय | सुदास प्रति गच्छन्तमिन्द्र भरतस्याभ्यगच्छन्नित्यर्थं ॥ १ ॥ "इति पक्षमाटके द्वितीयाध्याये पावर्धिशो वर्ग ॥ एकं॑ च॒ या वि॑श॒तं च॑ श्रुव॒स्या दे॑क॒र्णयोर्जना॒ान् राजा॒ा न्यस्त॑ः । द॒स्मो न सन् नि शि॑िशाति ब॒ःिशः सर्गेमकृणोदिन्द्र॑ ए॒पाम् ॥ ११ ॥ एक॑म् । च॒ । य॰ । वि॑श॒तिम् । च॒ | श्रव॒स्या | वैक॒र्णय । जना॑न् । राजा॑ । नि । अस्त॒रित्यस्त॑ । द॒स्म । न । सन॑न् । नि । शि॒शा॒ति॒ । ब॒र्हि । शूर॑ । समै॑म् । अ॒कृणोद, । इन्द्र॑ । ए॒ाग् ॥११॥ वेङ्कट० एकम् चय विंशतिश् च अन्नेच्छषा वैवर्णयो जनपदयो जनानू अधिपतीन् राजा सुदा वैजवन नि अह्हारीत्। दस्म कर्मशील इव अध्वर्यु यज्ञे नि वृश्चति बर्हि "सुदा। पैजवन' शम् । तदानीम् शूर इन्द्र एषाम् संस्थान विनाश मारणम् अकरोत् युद्ध इति ॥ १३ ॥ ५ अच॑ श्रुतं क॒नषे॑ वृ॒द्धम॒प्स्वनु॑ गृ॒हा॑ नि इ॑ण॒यज॑याः । वृ॑णा॒ाना अने॑ स॒ख्याय॑ स॒ख्यं॑ त्वा॒यन्तो॒ ये अम॑द॒न्ननु॑ त्वा ॥ १२ ॥ अधि॑ । श्रुतम् । क॒वष॑म् । वृ॒छम् ॥ अ॒प्ऽ । अनु॑ । जु॒म् | नि । वृण॒क् । वन्न॑झ्याहु । ब॒णा॒ना । अत्र॑ । स॒ख्याय॑। स॒ख्यम् | त्वाऽयन्तै । य | अम॑दन् | अनु॑ ॥ त्वा॒ ॥ १२ ॥ वेङ्कट० अनन्तरम् एव निकषनामागम् अप्सु वृद्धम् अनुक्रमेण दुघुम् च निवृषणवान्— नञ्ज बाहु | जय प्रत्यक्ष घृणाना १० अञ स्वनि सस्यसिद्धधर्ये त्वया सरयम् त्वत्कामा ये स्वास् "सिन्यायम सियजा ल लभ ल लक्ष वशमानयत्र के प्रस्ताव ३ "तिमाहु अ व, सुदामो वैज'क्ष' ६६ पस्तारि भूको, न्परतह प्रस्ताव पि अ', निरण र लक्ष ९ वाला मूको १०. प्राणा मूको २ पुजगशमन यद अ, पशमन यत् बि, पशुमनयत ४१ नास्ति मूको ५५. ७ इमद्र गूको ८ सुदा बैज विल निवृष्ण तिवृष्णम्वा 11 लयि मूको १२. चया मूको