पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १८, म ७ ] सतम मण्डलम् २३३१ वेङ्कट० पुरोदाता| धमामामु' सूर्येश नाम राजा यक्षु आसीत् इन्द्र मियार्थम् । अथ तस्मै मत्स्यदेशस्था अपि धनाय अभवन् । मलिनम् करम् प्रहृदु । तथा तस्य मृगव दुख्य च बुष्टिम् कुकर्मसु शीघ्रम् आगमन चक्र, मार्थ भृगव शत्रुवधायें सुझव | राखा इन्द्र ससायम् तुर्वेशम् अतरत् विपूचुनान शत्रो ॥ ६ ॥ आ पुषथासौ भलानस भनुन्ताऽलैिनासो विषा॒ाणिनः शि॒िवासः॑ः । आ योऽन॑यत् सध॒मा आर्य॑स्य ग॒व्या नृत्सु॑भ्यो अजगन् यु॒धा नॄन् ।। ७ । आ । प॒क्यास॑ । अ॒ानस॑ । भू॒नन्त॒ । आ । अलैनास । नि॒षाणिन॑ । शि॒नास॑ । आ । य । अन॑यत् । स॒ध॒ऽमा | आर्य॑स्य | ग्रन्या | तृसु॑ऽभ्य | अ॒जगन् । सुधा | नॄन् ||७|| चेङ्कट० आभिगुरूयेन तस्येन्डरम स्वसूठा शब्दमकुर्वन् पका भलानरा भलाश शतपथ | अल सबके, अन अनसे गतिकर्मण । उभयविधा शरा भवन्ति विवृतमुखा नाराचमुखाप्रेति । त उभयेऽप्यशिपका भवन्ति । शसुशरीरेषु एवं लीना शरीर निर्भिस शीघ्र गच्छन्त विषाणि करुणम्त कल्याणा रुजव | 'आता या रुरुशौष्णा' ( ऋ ६, ७५, १५ ) इति मन्त्र | य इन्द सहमदन आर्यस्य आ अनयत् सशस्य स सान्तृत्सुभ्य भगमयतू तुर्बंश प्रति | युद्धेन बेतुम्, 'तच्छद्रव भजयत्' ॥ ७ ॥ दु॒रा॒भ्यो॒ आदि॑ति॑ ने॒वय॑न्तोऽच॒ विज॑ने॒ परु॑णम् । म॒ह्वावि॑व्यक् पृथि॒ पत्य॑मानः प॒शुष्क॒विर॑शय॒द्याय॑मानः ॥ ८ ॥ दु॒ ऽआध्ये १ अदि॑तिम् । त्रे॒वय॑न्त । अचेत । वि। जत्रे | परु॑णीम् । म॒ह्ना । अ॒॰्यक् । पृथि॒नाम् 1 पत्य॑मान | पशु । | अशयत् | चार्यगान ॥ ८ ॥ घेङ्कट० दुर्बुदय नदीनाम् परणीभेदमैन शोषयन्त मज्ञाना विविध गृहीतवस्ती नदीम् ""सुदास अभिभवाय चायमानस्य राश सैनिका" महश्वन सेनामा चायमान सर्वाम् पृथिवीम् अविष्यक ग्यासवान् आगच्छन् । श्रथ पुढे निर्मित, "वश इव अशयत् कान्हकमेति ॥८॥ ईयुर्थं न न्य॒र्थं परु॑ष्णीमाशुश्च॒नेद॑मियि॒त्वं ज॑गाम । सु॒दास॒ इन्द्र॑ः सु॒तुक अ॒मिनर॑न्धय॒न्मानु॑षु॒ वर्ध॑चः ॥ ९ ॥ ईयु । अर्थम् । न । नि॒ऽअर्थम् । परु॑ष्णीम् । आशु । च॒न । इत् । अ॒भऽपि॒त्वम् । ज॒गाम् । सु॒ऽदासे॑ । इन्द्र॑ । सु॒ऽतुका॑न् । अ॒मिनन् । अर॑न्धयत् । मानु॒पे । वलिंऽनाच ॥ ९ ॥ १ हानाम ल हम, नानाम् ३ जनानी मान दिने कि कोइलो दिन घरेनोऽनते , हलो दिनक्रेनने एम. ५५ शोम विशोपानदसु ए एभ ए रातू एन्डयन एअ ७ सोहिम° भूको सेनिए भूको १०-१० परशुविका विका, परसियत् ए एभ. २ चकू को ३३. ४४. मधम्यन विभ, आमवन् ६.६. मुटितम् पि' म तच्छश्वायत् ९० पिदिन्यग्लए