पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देसभाध्ये [ अ५ २४. 1 इ॒माः । ॐ इति॑ । त्वा॒ । प॒स्पृधा॒नास॑ः । अत्रे | गृ॒न्दाः । गिर॑ः । दे॒व॒यन्तो॑ः । उप॑ । स्युः ॥ अ॒र्वाची॑ । ते॒ । प॒थ्या॑ । रा॒यः । ए॒तु॒ | स्याम॑ ते॒ | सु॒ऽम॒तौ । इ॒न्द्व | शर्म॑न् ॥ ३ ॥ वेङ्कट० इमाः एव त्यां स्वयमेचेतरेतरं स्पर्धमानाः अस्मिन् यज्ञे मदयन्तः स्तुतभः देवं स्वां

  • कामयमानाः उप तिष्ठन्ति तथा सति अभिमुखी शव धनस्य मदात्री वाग् एव स्पाम ते

वयम् सुमती सुखहेतुभूतायाम् इन्द्र | ॥ ३ ॥ । धे॒नुं न त्वा॑ स॒षय॑से॒ दुदु॑श॒न्नुप॒ ब्रह्मणि ससृजे वसि॑ष्ठः । त्वमिन्मै॒ गोप॑ति॒ विश्व॑ आ॒हा न॒ इन्द्र॑ः सुम॒तिं गृ॒त्स्वच्छ॑ ॥ ४ ॥ धे॒नुम् । न । त्वा॒ । सु॒ऽपव॑से । दुर्धुक्षन् । उप॑ । ब्रह्मणि । स॒सृजे । वसिष्ठः [ त्वाम् । इत् । मे॒ । गोऽप॑तिम् । विस॑ः । आ॒ह॒ । आ । नः | इन्ः | सु॒ऽम॒तिम् ॥ ज॒न्तु । अच्छ॑ ॥ वेट० धेनुम् इव स्वां शोमनपवसे गोठे दोम्युमिष्ठन् चरािष्टः स्तोत्राणि धासस्थानानि उप सृजति । त्वाम् एव मे गोपतिम् सर्वो जनः वदति । अथ परोक्षः श्री गच्छतु अस्माकम् इन्द्रः सुदु स्तुतिम् अभीति ॥ ४ ॥ अनी॑सि चित् पप्रधा॒ाना सु॒दास॒ इन्द्रो॑ गा॒धान्य॑कृणोत् सु॒प॒ारा । शर्म॑न्तं॑ नि॒म्युमु॒चथ॑स्य॒ नव्य॒ः शापो॒ सिन्धूनामकृ॒णोदश॑स्तीः ॥ ५ ॥ । अर्णोस । चि॒त् । प॒प्र॒धा॒ना । सु॒ऽदासै | इन्द्र॑ः | गृ॒ाधान | अकुणोद | सुडपारा । शर्ध॑न्तम् । शि॒ग्यु॒रा । उ॒चय॑स्य । नव्य॑ः । शार्पम् । सिन्ध॑नाम् । अ॒कृ॒णोत् | अश॑स्तः ॥ ५ ॥ । 1 1 बैट० उदकानि चित् प्रथमानानि सुदासे राज्ञे इन्द्रः गाधानि अकृणोत शोभनपाराणि अगाधानि उदकानि गाथानि कृत्वा पैजवनम् गमयामासेति । वर्धमानम् शिम्युम्" चेदार" बाधकम् कूलयोः उचथरय स्तोतव्यः शाप रखुदकनाम तमू सिन्धूनाम् अकरोत् अहिंसितः ॥ ५ ॥ " इति पत्रमाष्टके द्वितीयाध्याये चतुर्विज्ञो वर्गः ॥ पुरोळा इत् तु॒र्वशो यक्षु॑रासीद् रा॒ये मत्स्या॑सो निशि॑ति॒ा अपी॑य । शृ॒ष्टं च॑क्रुर्भृग॑वो दु॒ह्यव॑श्च॒ सखा सखा॑यमतर॒॒ विपु॑चोः ॥ ६ ॥ पु॒रो॒ळाः । इत् । तु॒र्वच॑ः । यक्षु॑ः । आ॒सी॑त् । रा॒ये । मत्स्या॑सः । निऽशि॑िताः । अपि॑ऽइव । अ॒ष्टिम् । च॒क्रुः । भृग॑वः । दु॒ह्ययैः । । सलो । सखा॑यम् । अत॒र॒त् । विषूचोः ॥ ६ ॥ १. "यन्त्य वि व. २. नपसे ज ल म 'नदस्ते वि. महीति वितु महोति म; सुध्मतिम् ल लभ, सुष्टुतिम् उ प्रस्तावः ७ अमावादि विलअ अप्राधादि भ' ल. ८. नारित वि. लह, शिम्नु अ'. 11. बोद्धा अ'. १२. तूल मूको ३. "जन्ति मूको. ५. गोधामको ९. चज' भूको १२-१३. नास्ति मूको ४४ सुधु स्तुम् ६ "नपरा मूको. १०. शिम्प्यु वि