पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१७, ७ ] सतर्भ मण्डलम् २३२९ वाम् । ॐ इति॑ 1 ते । द॒धिरे । ह॒व्य॒वाह॑म् | दे॒वास॑ । अ॒ग्ने॒ | ऊ॒र्ज | आ | नपा॑तम् ॥ ६॥ ० त्वाम् एव से कृतवन्त हव्यवाहम् देवा अग्ने ! अन्नस्य पुन्नम्। आ-कार पूरण ॥ ६ ॥ ते ते॑ दे॒वाय॒ दश॑तः स्पाम म॒हो नो रत्ना वि द॑ध इयानः ॥ ७ ॥ ते । ते॒ । दे॒वाय॑ । दाश॑त । स्या॒म॒ | म॒हू १ नू । रत्ना॑ | व | दुध् । इयान ॥ ७ ॥ अङ्कट० ते वय तुभ्यम् देवाय स्याम महारत्वम् अस्मभ्य रत्नाति विधेहि माध्यमान ॥ ७ ॥ इति पञ्चमाष्टके द्वितीयाध्याये प्रयोविंशो वर्ग [ १८ ] स्वसिष्ठो मैत्रावरुगिरृपि । इन्द्रो देवता, अन्त्याना चतसृणा सुदा पेजवन | त्रिष्टुप् छन्द 21 त्वे ह॒ यत् पि॒तर॑श्चिन्न इन्द्र॒ विश्वा॑ वा॒ामा ज॑रि॒वारो अस॑न्वन् । ये गाः सुदुधास्त्वे ह्यश्वास्त्वं वसु॑ देवय॒ते वने॑ष्ठः ॥ १ ॥ त्रै इति॑ । ह॒ । यत् । पि॒तर १ चि॑त् । नु॒ | इ॒न्द्र॒ | नि | वा॒मा । ज॒रि॒तार॑॰ 1 अस॑न्वन् । इति । सुदु । इति । हि । अर्सा । स्त्रम् | वसु॑ । दे॒व॒ऽय॒ते । वनि॑ष्ठ ॥१॥ { घेङ्कट त्वय्येय यस्मात् पितर अपि धस्माकम् इद्र । विश्वानि धनानि स्त्रोतार अभजन्छ । सतो चय घ त्वा स्तुम त्वयि एवं मुटुया वसु, यजमानाय अत्यन्तम् यनिष्ट दुग्नशील ॥ १ ॥ गाव सन्ति, रवयि एच अश्वा । त्यम् राजे॑व॒ हि जनि॑भि॒ क्षेष्ये॒वाव॑ धुभि॑र॒भि वि॒दुष्क॒नः सन् । पि॒शा गिरो॑ मघव॒न् गोभि॒रश्मै॑स्त्वाय॒तः शि॑िशीह गये अ॒स्मान् ॥ २ ॥ ! राजऽइव | हि । जर्निऽभि । क्षैषि॑ । ए॒व | अने॑ | चुमे॑ । अ॒मे । वि॒दु । व॒नं । सन् | वि॒शा । गर॑ । म॒घऽव॒न् । गोभि । अवै । वा॒ऽय॒त । शिशीहि॒ | रा॒ये ॥ अ॒स्मान् ॥ २ ॥ बेट० राजा इम हि जायाभि अभ्युपगच्छति एव दीतिथि विद्वान् कान्त सजू विशा प्रजया स्तुत गोम अश्वे च है मघवन् । श्वस्कामान् तीक्ष्णीकर धनार्थम् अस्मान् ॥ २ ॥ इ॒मा उ॑ त्वा पस्पृधा॒नास॒ो अन॑ म॒न्द्रा गिरो॑ देव॒यन्तीरुप॑ स्थुः । अ॒र्वाच ते प॒थ्या॑ रा॒य ए॑तु॒ स्वाम॑ ते सुम॒तानि॑न्द्र॒ शर्म॑न् ॥ ३ ॥ एम. ८-१९१ विवि २. दत्त भ ३२. नाहित फो ४. मो. ५. अभ्यन