पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२८ ऋग्वैदेसमाप्ये वेङ्कटतम् द्वावारम्' अध्वरस्य प्रचेतसम् योवारम् देवान् शिष्ट स्पष्टमिति ॥ १२ ॥ इति प्रथमाष्टके द्वितीयाध्याये हार्विको वर्गः ॥ [ अ५, श २ व २३. [ १७ ] E 'यतिठो मैत्रायणिऋपि । बर्मिंदता । द्विपा शिष्टुप् छ 1 अग्ने॒ भव॑ सु॒प॒मिधा॒ समि॑द्ध उ॒त हा विस्तृ॑णीताम् ॥ १ ॥ अग्ने॑ । मत्र॑ । सु॒ऽस॒मिधः॑ । सम्ऽदै | उ॒त | हि॑ि | उर्षिया पिस्तुणीनाम् ॥ १ ॥ बेट० हैपदमिद सूक्तम् । अग्नं भव शोभनया समिधा समिद् । 'अपि च ' 'उर्मिया उरु" 'बर्हिः विस्तूपातु ॥ १ ॥ उत उश॒ती थ॑यन्तामु॒त दे॒वाँ उ॑श॒त आ व॑द्दे॒ह ॥ २ ॥ उ॒त । द्वार॑ । उ॒श॒ती॰ । नि । श्रूय॒न्ताम् | उ॒त | दे॒वान् | उ॒श । आ । वः | इ॒ह ॥ २ ॥ चेङ्कट० अपि च द्वार देष्य कामयमानाः विवृता भवन्तु 1 उत देवान् कामयमानान् इह आ यह ॥ २ ॥ अग्ने॑ वी॒हि ह॒विषा॒ यक्षि॑ दे॒वान्स॑ध्व॒रा कृ॑णुहि जातवे॑दः ॥ ३ ॥ अ॒ग्ने॑ । वी॒हि॑ि । ह॒निषा॑ । यक्षि॑ि । दे॒वान् । सुअरा | वृणु॒हिं । जात ेद ॥ ३ ॥ बेङ्कट आने | गच्छ, हविषा यज च देवान् । भुयज्ञाश्च 'कुरु तानू जातनैद | ॥ ३ ॥ 1 । स्व॒ध्व॒रा क॑रति जा॒तवे॑द॒ा यक्ष॑द् दे॒वाँ अ॒मृता॑न् पि॒प्रय॑च ॥ ४ ॥ सु॒ऽअ॒ध्व॒रा 1 क॒रा॑ति॒ । जा॒तवे॑दा । यक्ष॑ट् । दे॒वान् । अ॒मृता॑न् । पि॒प्रय॑त् । च॒ ॥ ४ ॥ वेङ्कट० स्वध्वरान् करोतु देवान् जातवेदा, यजतु देवान् अमृतान, मीणयशु च ॥ ४ ॥ 1 होता बादा ल हम. स्य॒ विश्वा॒ा चार्योणि प्रवेः स॒त्या भ॑वन्त्याशियो॑ नो अ॒द्य ॥ ५ ॥ वस्थे॑ । विश्वा॑ो । वार्या॑णि । प्र॒वे॒त॒ इति॑ प्रचेत । स॒त्या | भव॒न्तु । आ॒ऽशिप॑ । नू । अ॒द्य ॥५॥ चेट० देहि विश्वानि धनानि प्रचेत 11 सत्यानि भवन्द्व व्याशासनानि अस्माकम् इदानीम् ॥ ५ ॥ त्वामु॒ ते द॑धिरे हव्य॒वानं॑ दे॒वासो॑ अग्न ऊर्ज आ नपा॑तम् ॥ ६ ॥ एस. २ युनिकुद . ३.३. ५५ नारित दिश नयूद्र रभ. ल प्रस्ताव, ९. ल प्रस्ताव, ८-८, कुरता मूको, वुरु नास्ति भूको, ४९. नास्ति वि , ६६ नास्ति वि. ७ तत् मलम,