पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

416,8%) रातमं मण्डल समुन्द्रर्या च जि॒ह्वया चारासा वि॒िदुष्ट॑रः । अग्ने॑ र॒यि॑ि म॒घव॑द्भ्यो न॒ आ व॑ह ह॒व्यदा॑तिं च हृदय ॥ ९ ॥ सः। म॒न्दयः॑ । च॒ । जि॒ह्वया॑ । वढैः । धा॒सा | वि॒दुःऽत॑रः । अग्ने॑ । र॒यिम् । म॒घव॑तु॒इ॒म्पः। नः । आ । बहू | ह॒व्यऽददा॑तिम् । च॒ | सु॒द॒य॒ ॥ ९ ॥ घेवट० सः गन्दया याचा व स्वस्थानीयया अग्न! रविम् साइवेश्यः अस्मभ्यम् आ पड़ इति शतपथमाह्मणम् ( १,४,१,३४ ) ॥ ९ ॥ जाळल्या च दविषो योढा भवति यजमानम् च प्रेरय' । 'यजमानो वे हृय्यदातिः' विद्वत्तरः । ये राधा॑सि॒ दद॒त्यया॑ म॒घा कामे॑न॒ श्रच॑सो म॒हः | ताँ अह॑सः पितृहि॑ि प॒र्तृभि॒ष्ट्वं॑ श॒तं पुर्मिर्य॑विष्ठध ॥ १० ॥ 1 ये । राधोसि ॥ ददा॑ति । अव्या॑ । य॒धा | कामैन । अन॑सः । म॒हः । तान् । अ॑ह॑सः । पि॒पृ॒हि॒ । प॒र्तृऽभि॑ः । त्वम् । श॒तम् । पू॒ऽभिः । य॒त्रि॒ष्टय ॥ १० ॥ BT. घेङ्कट० मे भवानि प्रवधान्ति अश्वसङ्कान् धनानिय कामेन थवसः यक्षसो मद्दतो मद्दर यशः कामयमानाः, तानू अंड्स: पालय पादयितृभिः संजोभिः त्वम् पुरां शतेन युवतम !! ॥ १० ॥ दे॒त्रो वो॑ द्रविणो॒दाः पूर्णां वि॑वष्ट्या॒सिच॑म् । उद् वा॑ मि॒ञ्च॒घ्च॒मुप॑ वा पृणध्व॒मादिदू वो दे॒व ॲहते ॥ ११ ॥ दे॒यः । व॒ः । ह॒वि॑ण॒ऽदाः । पू॒र्णाम् । वि॒ष्टि॒ । आ॒ऽसिच॑म् । उद् । वा स॒ञ्चध्य॑म् | उप॑ वा॒ा । पुणध्व॒म् । आत् । इत् 1 व' | दे॒वः | ओहते ॥ ११ ॥ वेङ्कट० देवः युष्माकं धनस्य प्रदाता अग्नि, पूर्णाम् कामयते हुन् । तथासति द्रोणकलशार सोसम् उत् वा सिचध्वम् उप वा गृहीतं प्रयच्छत। समुचपार्थीयौ वाशब्दौ । भनन्दरम् एव युष्मान् देवः नयति ॥ ११ ॥ तं होता॑रमध्व॒रस्य॒ प्रचे॑तसं वहि॑ दे॒वा अंकृण्वत । दधा॑ति॒ रत्ने॑ त्रिध॒ते सु॒वीर्य॑म॒ग्निर्जना॑य दा॒शुषे॑ ॥ १२ ॥ तम् । होता॑रम् । अ॒ञ्च॒रस्य॑ । प्र॒ऽचैतसम् । वक्षि॑ग् 1 दे॒वाः । अ॒कृष्ण॒त । दधाति । सन॑म् ॥ विध॒ते । सु॒ऽवीर्य॑म् । अ॒ग्निः । जर्नाय । दा॒शुषे॑ ॥ १२ ॥ >> 2. आरया स्थानीथेन वि स लभ आरमाया ल. ४. नास्ति विव'. ५. तथापि विह; तथासि एअ. २-२. नासि मूको. ६. छत् वि. ३. युवस्वम् प्रि