पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२६ र सभाष्ये लम् । अ॒ग्ने॒ । गृ॒हऽप॑ति । त्वम् । होता॑ ॥ न । अ॒रे । त्यम् । पोता॑ । वि॒न॒ऽत्रा॒ । प्रचे॑ता | यक्षि | येषि | च॒ | वार्य॑म् ॥ ५ ॥ 1 घेट्ट० लम् अग्ने गृहपति त्वम् होताच अलि अस्माक यजे, लम् पोताच विश्र्वरणीय! महष्टज्ञान | तथा सतित्व देवानू यज्ञ भक्षय चवि धरणीयम् ॥ ५ ॥ , कृ॒धि रत्ने॒ यज॑मानाय सुक्रतो हिर॑त्न॒धा अमे॑ । आ न॑ ऋ॒ते शशीहि॒ विश्व॑मृ॒त्विने॑ सु॒श॑स॒ यश्च॒ दक्ष॑ते ॥ ६ ॥ कृ॒धि । रत्न॑म् 1 यज॑मानाय । स॒रु॒तो॒ इति॑ सु॒ो । त्यम् हि । र॒ऽधा । असि॑ । आ । न । ऋ॒ते । शशा॑हि॒ । निर॑म् | ऋ॒त्विज॑म् | सु॒शस॑ 1 य । च॒ । दक्षि॑ते ॥ ६ ॥ [ अ५, २, २१. चेङ्कट० कुर रहम् यजमानाय सुकर्मन् | त्वम् हि रहस्य दाता भवसि | स त्वम् भासीर्भिसोक्षणीकुर अस्माक यज्ञे सर्वम् ऋचिजम् शोभगवासन , य च होता सहते, रा चेति ॥ ६ ॥ इति पञ्चमाष्टके द्वितीयाध्याये एकविको वर्ग I त्वे अ॑ग्ने हुत प्रि॒याः सन्तु सूरर्यः । य॒न्तारो ये म॒घवा॑नो॒ जना॑नामून् दय॑न्त॒ गोना॑म् ॥ ७ ॥ ले इति॑ । अ॒ग्ने॒ | सु॒ऽआहु॑त॒ । प्रि॒याम॑ स॒न्तु सु॒रय॑ । अ॒तार॑ । ये । मघऽनन । जना॑नाम् । ऊर्नान् । दर्यन्त | गोन्|म् ॥ ७ ॥ I घेङ्कट० त्वयि मस्ते! स्याहुती प्रिया रासु प्रज्ञा प्रयन्तार ये भादया जनानाम् सत्यान् शयन्ति गधा दरिद्रेभ्य ॥ ७ ॥ येप॒मिदा॑ घृ॒तह॑स्ता दुरोण औँ अपि॑ प्र॒ता नि॒षीद॑ति । तत्रयस्व सहस्य इ॒हो नि॒दो यच्छण॑ न॒ः शर्म॑ दीर्घश्रुत् ॥ ८ ॥ येषम् । इष॑ । घृ॒तऽव॑रुता । इ॒रोणे । आ । अपि॑ । मा॒प्ता । नि॒ऽसीद॑ति । तान् । श्राय॒स्व॒ । स॒हस्य॒ । | | | | दीर्घऽश्रुत् ॥ ८ ॥ चेट० सम्मानम् इळा अनम् 'मृतदस्ता गृहे निषोति, अवस्य माता प्रदावा व दासादि सघुतम प्रयच्छत्तीत्यर्थ | 'तान् जायस्व सहसो जात! द्रोग्धु निन्दिसु च गच्छ अस्मभ्यसुख दोर्घकाल श्रोतब्यम् ॥ ८ ॥ १. ग्रोह भल्भ ५ नारित मूको, ८८ तासको २-२. नाति मूको ६६ दस्ते गृहीत ३ मज्ञातार भ प्रभावार लक्ष ४'वाल' 1₂ "ऋन्तीत्य चिहालभ,