पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु १६, २] सम मण्डलम् ए॒ना । ब॒ः । अ॒ग्निम् । नम॑सा । ऊ॒र्जः । नपा॑तम् । आ । हुवे । प्रि॒यम् । चेति॑ष्ठम् । अ॒र॒तम् । सु॒ऽअध्व॒रम् । निश्च॑स्य । दू॒तम् । अ॒मृत॑म् ॥ १ ॥ षेकर अनेन युष्माकम् अग्निम् नमस्य पुत्रम् आ हयामि दिया अतिशयेन ज्ञावारं गन्डार सुयशन विश्वस्य यजमानस्य दूतम् अमृतम् ॥ १ ॥ स योजते अरु॒पा वि॒श्वर्भोजसा स द्रवत् स्वहुतः | सुब्रह्मौ य॒ज्ञः सु॒शम॒ वसू॑ना॑ दे॒वं राषो॒ जना॑नाम् ॥ २ ॥ सः 1 योजते । श॒रु॒षा । वि॒लभेजसा । स । दु॒द्रम् | सुऽअद्भुत सु॒ऽब्रह्म॑ । य॒ज्ञ । सु॒ऽशमी॑ । वसू॑नाम् । दे॒वम् । राध॑ । जना॑नाम् ॥ २ ॥ घेट० सा युनक्कि 'भारोचमानौ भयो र विश्वस्य भोकारैरै स. अत्यन्त द्भवति देवलोक प्रति स्वाहुतः । सोऽय वसूनाम् मध्ये सुरतो. यष्टव्य सुकर्मा च देवनशील धन प्रयच्छति यजमानानाम् ॥ २॥ उद॑स्य शोचिर॑स्थाद॒ाजुहा॑नस्य मीळ्हुर्षः । उद् घृ॒मा अरु॒षासो॑ दिवि॒स्पृशः स॒म॒न्नमि॑न्धते॒ नमः॑ ॥ ३ ॥ उत् । अ॒स्य॒ । शोचि । अ॒स्थात् आ॒ऽजुहा॑नस्प | मोळ्हुप॑ । उत् । धुमार्स । अ॒रु॒पार्स । दि॒वि॒ऽस्पृशे॑ । सम् | अ॒ग्निम् | इन्ध॒ते । नर॑ ॥ ३ ॥ २ चे उत् तिष्ठति अस्य दीतिः आहूयमानस्य सेक्तु । 'उत् तस् दिविस्पृश | तम् अग्निम् सम् इन्धते मनुष्यः ॥ ३ ॥ r तं त्वा॑ दू॒तं कृ॑ण्महे॒ य॒शस्त॑मं दे॒व आ वी॒तये॑ वह । विवा॑ सूनो सहसो मर्त॒भोज॑ना॒ा रास्व॒ तद् यत् त्वम॑हे ॥ ४ ॥ तग् । त्वा॒ा । दू॒तम् । कृण्महे । य॒श ऽव॑म । दे॒वान् । आ । वी॒तये॑ । च॒ह॒ । विश्नः॑ । सु॒न॒नो॒ इति॑ । स॒ह॒स॒ । म॒रु॒ऽभोज॑ना । रास्वं॑ । तत् । यत् । स्वा॒ ॥ ईम॑हे ॥ ४ ॥ । धूमाल जारोचमामा वेट० तम् त्वाम् कुर्मः यशस्वितमम् दॆवान् आ वह लशनाय है सस सुनो ! विश्वानि अपि मनुष्पभोज्यानि देहि तदानीम् यदा' त्वा याचामडे ॥ ४ ॥ स्वम॑ग्ने गृ॒हप॑ति॒स्त्वं होता॑ नो॒ अध्वरे | त्वं पोता॑ विश्ववार॒ प्रचे॑ता॒ यति॒ द्वेषि॑ च॒ वार्य॑म् ॥ ५ ॥ ११. ३ "चमा एअ "मान्तवो वि थ', "मानाविवो ल लक्ष. २-२ सयर व ४. ध्यावा. ५. नॉल्स, दि मल उक्यरथ रु, रक्त रण मदर मचि .