पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२४ ऋग्वेदे सभाष्ये [१५ अ २२ स नो राघस्या भरेशानः सहसो यहो । भगथ दातु चाम् ॥ ११ ॥ सः । नः॒ः । राधो॑सि । आ । भर॒ । ईशोनः । स॒हसः । य॒हो इति । भग॑ः | च॒ | तु | वार्य॑म् ॥ वेङ्कट० ग्रः अस्मभ्यं धनानि आ हर ईशानः हे सहसः पुत्र !! भगः च सेवः त्वदनुपरः प्रयच्छतु धनम् ॥ १॥ त्वम॑ग्ने॒ वी॒र॒व॒द् यशो॑ दे॒वश्च॑ सवि॒ता भग॑ः । दिति॑िश्च दाति॒ वार्य॑म् ॥ १२ ॥ त्वम् । अ॒ग्ने॒ । वी॒रऽव॑त् । यश॑ः । दे॒वः । च॒ । स॒चि॒ता । भग॑ः । दिति॑िः । च॒ | दाति॒ | वार्य॑म् ॥१२॥ वेङ्कट सम् अग्ने चीरवत् जखम् देवः च सविता भयः च द्वितिः * देवी धनं प्रयच्छतु ॥ १२ ॥ अग्ने॒ रक्षो णो अंह॑सः प्रति॑ ष्म देव रोपेतः | तभि॑र॒जरो॑ दह ।। १३ ।। अ॒ग्ने॑ । रक्ष॑ । नः॒ । अ॑ह॑सः । प्रति॑ । स्म॒ | दे॒व । स्पेितः । तरि॑ष्ठैः । अ॒जर॑ः । दु॒द्दु ॥ १३ ॥ चेङ्कट० अग्ने ! रक्ष अस्मान् रक्षसः प्रति दद्द देव ! हिंसतः तहतमैः'त्पत्तेजोभिः' अजरः ॥ १५ ॥ अधा॑ म॒ही न आय॒स्यमा॑सृष्टो नृपतये | पूर्भुवा श॒तर्भुजिः ॥ १४ ॥ अर्ध 1 म॒ही । नः॒ः । आय॑सी । अधृष्टः | नृपतये | पूः | व | शतगुजिः ॥ १४ ॥ वैकुट० अर्धा मदतो अवसा निर्मिता अस्माकं पुरो । त्वम् भव शत्रुभिः अनापृष्टः । एवं नृणां रक्षणार्थम् शतभुजि: "बहुरक्षकः इति ॥ १४ ॥ त्वं न॑ः पा॒ाहा॑ह॑सो॒ो दोपा॑वस्तरघाय॒तः । दिवा नक्त॑मदाम्य ॥ १५ ॥ स्वम् । नः॒ः । पा॒ाहि॒ । अ॑ह॑सः । दोषोऽवस्तः । अ॒ध॒ऽय॒तः । दिवा॑ । नक्क॑म् । अ॒द॒दा॑भ्य॒ ॥ १५ ॥ वेङ्कट त्वम् अस्मान् रक्ष रक्षसः दोषावस्तः [१] अग्रम् * इच्छतः । तदेवोक्तम् - दिया नतम् रक्ष अहिंसित ! इति ॥ १५ ॥ १ इति पञ्चमाष्टके द्वितीयाध्याये विंशो वर्गः ॥ [१६] "वसिष्ठो मैत्रावरणिऋषिः । अभिर्देवता प्रायः छन्दः (विषमा पृहशी, समा सतोबहती ) 1 ए॒ना वो अ॒ग्निं नम॑सोर्जो नपतमा हुवे | प्रि॒यं चेति॑ष्ठमर॒तिं स्य॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत॑म् ॥ १ ॥ 1. 'जम् अ. २. मगम् मूको. ३. त्वमनु भूको. ४-४ नास्ति वि अः अदितिश्व ल लभ ५. देदे मुको ६ सितः दि. कलभ. ९. गदरणु मूको. वि' अ' इति ल लग. १६-१६. नास्ति को, ७. तुःस्तमै('मैः अ'. } मूको. 11. नः वि १४ अराळ, १० ग्रह मूको. १२ वरता मूको. ८. सत्तेजोदि वि तस्तेजभिः नास्ति अ १२.१२. क्ष ३५ नाखि वि.