पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१५, मं ५ ] सप्तमं मण्डलम् २३२३ स्पा॒ाहा॑ यस्य॒ थियो॑ ह॒शे र॒थितो यथा । अने॑ य॒ज्ञस्य॒ शोचंतः ॥ ५ ॥ स्पा॒हा॑ । यस्प॑ । श्रियं॑ 1 इ॒शे र॒पि । वी॒तय॒षा । अप्रै । य॒ज्ञस्य॑ । शोच॑त ॥ ५ ॥ पेट० स्पृहणीया यस्य श्रिय दर्शनाय सवन्ति, यथाः पुत्रवत राये दर्शनीय भवति, यज्ञभ्य अग्रे माहवनीये दीध्यमानस्य ॥ ५ ॥ रे इति पक्षमाटके द्वितीयाध्याये अष्टादशो वर्ग ॥ सेमा॑ां वे॑तु॒ वप॑ट्कृतिम॒ग्निर्ज॑पत नो॒ गिर॑ः । यजि॑ष्ठो॑ ह॒व्य॒वाह॑नः ॥ ६ ॥ स । इ॒माम् । के॒तु । चप॑ऽकृतिम् । अ॒भि । जुपत ॥ न गिरे । जेठ । ह॒व्य॒वाह॑न ॥६॥ वेपट० स इम वषट्कार कामयताम् अग्नि, सेवद्याम् गिर च अस्माकम् यष्टतम हविषा थोद्धा* ॥६॥ नि॑ि त्वा॑ न॒क्ष्य निश्पते द्यु॒मन्तं॑ देव घीमहि । सुरीर॑मम आहुत ॥ ७॥ नि॑ । त्वा॒ । न॒क्ष्यः॒ । नि॒स॒ते॒ । च॒ऽमन्त॑म् । दे॒व॒ । धी॒म॒हि॒ । सु॒ऽवी॑रि॑म् ॥ अ॒ग्ने॒॑ ॥ आ॒ऽहुत ॥ ७ ॥ बेङ्कट० नि धीमहि स्थाने त्वाम् उपगन्तव्य विज्ञापते ॥ द्युमन्तम्' देव ।' सुचौरम् अग्ने! आहुत। ॥७॥ क्षप॑ उ॒स्रश्च॑ दीदिहे स्व॒ग्नय॒स्त्वया॑ व॒यम् । सुवर॒स्त्वम॑स्य॒युः ॥ ८ ॥ । क्षप॑ । उ॒स्र । च॒ । दु॑दि॒हि॒ । सु॒ऽअ॒ग्नये॑ । त्वया॑ व॒यम् । सु॒वीरि॑ । त्वम्। अ॒ध्म॒ऽयु ॥८॥ चेट० रात्री महानि च सर्वदा रथ दीप्यत्व | वग्नय स्वया वयम् त्वम् सुदीर अस्मत्काम १० ॥ ८ ॥ उप॑ त्वा स॒तये॒ नरो॒ विप्रा॑सो यन्ति धी॒ीतिर्भिः । उपाक्ष॑रा सह॒स्रिणीं ॥ ९ ॥ उप॑ वा॒ । स॒तये॑ । नर॑ । विवा॑स । य॒न्ति॒ । ध॒तिभि॑ । उपे | अक्षरा | सह॒स्रिणी ॥ ९ ॥ । 1 1 घेङ्कट० उप यति वा भाव नर मेधाविन कर्मभि उप याति "वाक् सद्ससहख्यायुक्ता अ॒ग्नी रक्षसि सेधति शु॒क्रशो॑च॒रम॑र्त्यः । शुचि॑ः पाव॒क ईडयैः ॥ १० ॥ अ॒ग्नि । रक्षासि 1 सेधः॑ति॒ । शुकच । अमर्त्य । शुचि॑ । इ॒क | ईड ॥ १० ॥ ० अग्नि रक्षासि निषेधति शुक्रेति स्पष्टम् ॥ १० ॥ इति पक्षमाष्टके द्विीantant एकrefeat धर्म ॥ 9 नारित लम मूको ६ "त मूको १० व्यस्मान् काम ल लक्ष (सेल्या हल ) को २२. नास्ति सूको. ३ "तमा मूको ७ ममत दिल हस, ममना अा. 17. त्वा मूको १२. विनं मूको, ४ो विष', < देव विह ५ तज्याद ९ सम्मको. १३-१३ यात्यसहससल्या