पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद समाप् आ नो॑ दे॒वेभि॒रुप॑ दे॒वहू॑ति॒मग्ने॑ य॒ाहि वप॑कृति॑ि जुषा॒णः । तुभ्यं॑ दे॒वाय॒ दाश॑तः स्याम यूयं पा॑त॒ स्व॒स्तिभि॒ः सदा॑ नः ॥ ३ ॥ आ । न । दे॒वेभि॑ । उप॑ । दे॒धऽहू॑तिम् । अग्ने॑ । याहि । वप॑ऽकृतिम् | जुषाण । तु॒भ्य॑म् । दे॒वाप॑ 1 दाश॑त । स्या॒म॒ | यु॒यम् | पा॒त॒ । स्व॒स्तिऽभि॑ि | सदा॑ न॒ ॥३॥ ( अ५, अ व १७, वेङ्कट उप आ याहि देवै सह असाक यज्ञम् अम्ने । वपट्कार सेवमान | तुभ्यम् देवाय य " ददत स्याम ॥ ३ ॥ 'इति पञ्चमाष्टके द्वितीयाध्याये सप्तदशो धर्म ॥ [१५] चसियो मैत्रावरणिपि । अभिर्देयता निष्टुप् छन्द है। उप॒सद्या॑य ग्रहुप॑ आ॒स्ये॑ जुहु॒ता ह॒विः । यो नो नेदि॑ष्ठ॒माप्य॑म् ॥ १ ॥ उ॒प॒ऽसया॑य । म॒हुषे॑ । आ॒स्मै॑ । जु॒हुत | ह॒वि | य | नू । नेदि॑ष्ठम् | आप्य॑म् ॥ १ ॥ बेङ्कट समाश्रयणीयाय कामाना दो प्रियार्थ तस्य भास्ये चहुत छवि | द अस्माकम् अन्तिकतम ज्ञातेय भवति ॥ 1 ॥ य पच॑ च॒र्ष्णर॒भि नि॑ष॒साद॒ दमे॑दमे | क॒वर्गृ॒हप॑ति॒र्षुर्वा ॥ २ ॥ य । पच॑ । चर्प॑णी । अ॒भि । नि॒ऽससा | दमे॑ऽदमे । क॒षि | गृहऽपैति । युवा॑ ॥ २ ॥ वेङ्कट० य पश्च जनान् अभि निषसाद गृहे गृहे कवि गृहपति युवा ॥ २ ॥ स नो वेदौ अ॒मात्य॑म॒ग्री र॑क्षतु वि॒श्वत॑ः । उ॒तास्मान् प॒त्वह॑सः ॥ ३ ॥ स ॥ न॒ । वेद॑ । अ॒मात्य॑म् । अ॒ग्नि | रक्षतु वि॒श्व | उ॒त । अ॒स्मान | पाठु । अर्हस ॥३॥ वेट स भस्माक धन सहमवम् अग्नि रक्षतु सर्वत । यदि घ अस्मान् रक्षतु रक्षस ॥ ३ ॥ नः॑वं॒ नु स्तोम॑य॒मये॑ दि॒वः श्ये॒नाय॑ जीजनम् । यस्वः॑ः कु॒विद् व॒नाते॑ नः ॥ ४ ॥ नव॑न् । नु ! स्तोम॑म् । अ॒ग्नये॑ । दि॒व । श्ये॒नाय॑ ] जन॒म् | यस्यै | कुनिट् | च॒नाति॑ । न॒ ॥४॥ पेट० नवम् शिवम् खोमम् अग्नये पुलोकस्प स्पेनभूताय जनमामि । स हि असाम्प बहुधम प्रयच्छति ॥ ४ ॥ "मलभ 1-1 [वभावामि वि उमायादि भ ल ल्भ ५ युवान् सूको ६ मूको ७ नवि भन्न म ३३ नारित सूफो.