पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३, मं३] सप्तम मण्डलम् २३२१ घेऊ८० यम्भ ! ज्वारया उबलनू आ पूरयसि द्यावापृथियो प्रातः मादित्यात्मना जायमानः | त्वम् देवान्' भस्मच्छश्रूणाम् असुराणाम् अभिशस्ते श्च मुञ्चसि वैश्वानर | जावेद | महत्वैन ॥ २ ॥ जा॒ातो यद॑ग्ने॒ भुव॑ना॒ा व्यख्य॑ः प॒शून्॒ न गोपाइर्य॒ः परि॑ज्मा । वैश्वनर॒ ब्रह्म॑णे विन्द गातुं यूयं पा॑त स्व॒स्तिभिः सदा॑ नः ॥ ३ ॥ 1 जा॒त । यत् । अ॒ग्ने॒ । भुत्र॑ना । | अख्य॑ प॒शुन् । न 1 गोपा । इसे । परिऽज्मा | वैश्वा॑नर् । ब्रह्म॑णे । वि॒न्द॒ । गा॒तुम् । यु॒यम् । त॒ स्व॒स्ति । सदा॑ । न॒ ॥ ३ ॥ + बेट० यदा त्वम् आग्ने ! प्रादुर्भूतो भूतानि विविधं पश्यसि पशुन् इष गोपाल स्वामी परितो गच्छन्, रादानीम् चैश्वानर ! स्तोत्राय चास्माकम् लभस्व गमनमिति ॥ १ ॥ इति पञमाएके द्वितीयाध्याये ॥ [ १४ ] वसिष्ठो मैनावरणिषि अभिर्देवता निष्टुप् छन्दः प्रथमा बृहती | स॒मिधः॑ जा॒तवे॑द॒से दे॒वाय॑ दे॒वह॑तिभिः । ह॒विभि॑ः शु॒क्रशचिपे नम॒स्विनो॑ त्र॒यं दा॑शेमा॒ग्नये॑ ॥ १ ॥ स॒नऽद्दधा॑ । जा॒तवे॑दसे । दे॒वाय॑ । दे॒वहू॑तिऽभिः । ह॒वे ऽभि॑ । शुक्रऽचिषे । न॒म॒स्विन॑ । व॒यम् । द॒शेष । आ॒ग्नये॑ ॥ १ ॥ बेङ्कट० समिधा देवानाम् आह्वानैश्च सह अग्निमावह सोममावहेत्याहानादिभि ॥ देवानाम् जातवेदसे "देवाय " हविर्गि वोसतेजसे नमस्कारयुक्ता वयम् दान कुर्म अन्तये ॥ १ ॥ व॒यं ते॑ अग्ने स॒मिधः॑ विधेम व॒यं दशम सुष्टुती य॑जत्र । व॒यं॑ घृ॒तेना॑ध्वरस्य होता॑रू॒यं दे॑व ह॒विवा॑ मद्रशोचे ॥ २ ॥ इ॒यम् । ते॒ । अ॒ग्ने॒ । स॒मूऽइधः॑ । विधेम | व॒यम् । रोम | सु॒ऽस्तुती । य॒जन । व॒यम् 1 घृ॒तेन॑ । अ॒ध्वरस्य॒ 1 हो । व॒यम् । देव । ह॒विषा॑ । भऽशोचे ॥ २ ॥ चेङ्कट० वयम् तुभ्यम् अग्ने । समिधा परिचरण वुमं । वयम् दवषिच दाशेम प्रारेभनया स्तुत्या यहव्य भ , वयम् घृतेन अध्यरस्य होत [, [वयम् देव हविषा भद्रदीले ॥ २ ॥ १. अग्नये वि २-२ जाभ, मासि ल्थ. ५ भूतादि मूको ६ पश्यति मूको ७. इव च ५. १०-१०. नास्ति मुको. ११. नादि मूको १२. देवा मूको. १५. देवा लभ. ३. नास्तिवि, वे र एथ. ८. ल मुको. १३. एव्या मूको, ४ शत्रूणाम् श्री लभ. ९ परतः सूको १४. पात. मूको,