पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२. ऋग्वेदे सभाष्ये [१५ सः । म॒ह्ना । विश्वा॑ । इ॒ ऽव॒तानि॑ । स॒हान् | अ॒ग्निः | स्त॒ने॑ । दर्गे । आ । जा॒तवे॑दाः । स. 1 नः ॥ रुक्षिणत् । दु॒ ऽऋ॒तात् । अनद्यात् । अ॒स्मान् | गुणत । उ॒त । न॒ः 1 म॒धन॑ ॥ २ ॥ बेट० स: मध्येन विश्वानि दुरितानि सहमानः अग्निः हृद्यते पज्ञे जातप्रज्ञ । राः अस्मान् रक्षतु दुरितात् अययात् घ निन्दिनु अस्मान् स्तुवय अपि च अस्मान् हविष्मत इवि ॥ २ ॥ त्वं वरु॑णः॑ उ॒त मि॒त्रो अ॑ग्ने॒ त्वा॑ वर्धन्ति म॒तिभि॒र्ध्वसि॑िष्ठाः । त्वे वसु॑ सु॒पण॒नानि॑ सन्तु॒ यू॒र्य॑ पा॑त॒ स्व॒स्तिभिः॒ सदा॑ नः ॥ ३ ॥ त्वम् । वरु॑ण । उ॒त । मि॒नः । अ॒ग्ने॒ । त्वाम् । वर्ध॑न्ति॒ | म॒तऽभि॑िः । वसि॑ष्ठाः । स्खे इति॑ ॥ वसु॑ । सु॒ऽस॒न॒नानि॑ । स॒न्तु॒ । यु॒यम् । पि॒त॒ स्व॒स्तिऽभिः॑िः । सदा॑ | नः॒ः ॥ ३ ॥ घेङ्कट० लम् अग्ने ग्रहणः व्यपि व मित्र भवसि स्थितानि धनानि सुदानानि सन्तु सिविति ॥ ३ ॥ इति पञ्चमाटके द्वितीयाध्याये पळदश वर्गः ॥ लाग् वर्धयन्ति स्तुतिभिः वसिष्ट्राः स्वदि [ १३ ]

  • बसियो मैनावरणिधिः | वैश्वानरोऽभिर्देवता विष्टुप् छन्द

प्राग्नये॑ विश्व॒शुवै थिय॒र्ध॑सुर॒भे मन्म॑ धीति॑ि भ॑रष्यम् । भरे॑ ह॒विर्न ब॒र्हिषि॑ प्रणा॒नो वैश्वान॒राय॒ यत॑ये मतीनाम् ॥ १ ॥ 1 प्र । अ॒ग्नये॑ । वि॒न॒ऽनुचे॑ । धि॒यम्ऽधे । अ॒स॒ऽने । मन्म॑ | धीतिम् । भर॒घम् । धेरै । ह॒चि । न । ब॒र्हिषि॑ । प्र॒ान | वैसान॒राय॑ । यतये | मतीनाम् ॥ १ ॥ येङ्कट० प्र भरध्वम् आनये विश्वस्य शोचयित्रे कर्मणां धारयिने असुराणां हन्त्रे स्तुति कर्मच इत्युक्त्वा तथा करोमीति वदति – बामि हविः इदानीं यज्ञे श्रीयमाण वैश्वानराय नियन्जे स्तुतीनाम् ॥ १ ॥ त्वम॑ग्ने शोचिषा॒ा शोशु॑चान॒ आ रोद॑सी अपृणा जाय॑मानः । त्वं दे॒वाँ अ॒भिश॑स्रमुञ्च॒ वैश्वानर जातवेदो महि॒त्वा ॥ २ ॥ त्वग् 1 अ॒ग्ने॒ । शोचिषा॑ 1 शोशु॑चानः | आ | रोद॑सी॒ी इति॑ अ॒पणा 1 जाय॑मान । म्बम् । दे॒वान् । अ॒भिऽश॑रते । अ॒मु॒ञ्च॒ | वैश्वा॑नर | जा॒त॒ऽवेढ । महि॒ऽत्वा ॥ २ ॥ १. ते देवा दि अस्मान् चि, ते देवा हि स्या अॅ ते देवा असा ल ३. ठेवियर्थ ४-४ नारित मूको ५. अमेविनेटभ. २. सधनान कि सई ६. हामि अ, हामी रक्ष.