पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

से ११, म ४ ] रातम मण्डलम् मनोरिय अग्ने | इद असदीये यशेयर देवान् । भ्य न दृत अभिशस्तियों रमिता ॥ ३ ॥ अ॒ग्निरीश बृह॒तो अ॑ध्व॒रस्य॒ग्निम॑स्य ह॒विप॑ः कृ॒तस्य॑ । ऋ॒तु॒ हा॑स्य॒ वस॑वो जु॒पन्द्रा॑ाथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥ ४ ॥ अ॒ग्नि । | गृ॒त । अ॒रस्य॑ अ॒ग्नि | निश्च॑स्य | ह॒निये | कृ॒तस्यै क्रतु॑म् । हि । अ॒स्य॒ | सैन । जुपते । अर्थ | दे॒वा । दृधि । ह॒व्य॒ऽहम् ॥ ४ ॥ । पेट० अग्नि ईशे मइवर यज्ञस्य | अग्नि विश्वस्य हविष सम्पादितस्य प्रज्ञानम् दि अस्थ घसद सेवन्ते । अथ धूनम देवा कुन्ति इविषा योढारम् ॥ ४ ॥ आग्ने॑ यह हनि॒रया॑य दे॒वानन्द्र॑ज्येष्ठात इ॒ह मदयन्ताम् । इ॒मं य॒ज्ञं दि॒वि दे॒नेषु॑ घेहि यूयं पा॑त स्व॒स्तिमि॒ः सदा॑ नः ॥ ५ ॥ आ । अ॒ग्ने । ब्र॒ह । ह॒वि अद्यय | दे॒वान् | इन्द्र॑ऽज्येष्टास इ॒ह । मादयन्ताम् । इ॒मम् । य॒ज्ञन् । दि॒वि । दे॒ने॑षु॑ । धे॒हि॒ि । यु॒यम् । पा॒त॒ । स्व॒स्ति । स । नृ ॥ ५ ॥ वेङ्कट० मिगदसिद्धेति ॥ ५ ॥ इति पञ्चमाएके द्वितीयाध्याये चतुर्दशो वर्ग , [१२] "वसिष्ठो मैत्रायणपि । अग्निदेवता । त्रिष्टुप छन्द १ अग॑न्म म॒हा नम॑सा यविष्ठं यो द॒दाय॒ समि॑द्धः से दुरोणे । चि॒त्रमा॑नं॒ रोद॑सी अ॒न्त स्वा॑हु॒तं वि॒श्वत॑ मृ॒त्यश्च॑म् ॥ १ ॥ अग॑न्म | म॒हा । नम॑सा । यवि॑ष्ठ॒म् । य । दी॒शय॑ । सम्ऽद्ध | से। दुरोणे | चि॒त्रऽमा॑नु॒म् । रोद॑सी॒ इति॑ । अ॒न्त । उ॒र्वी इति । सुआ॑हु॒तम् । नि॒श्वत॑ प्र॒त्यच॑म् ॥ १ ॥ बेट० गच्छाम महता नमस्कारॆण युवतमस्य दीप्यते काई समिध्यमान शाहवनीये, चित्रभानुम् द्यायाधियोः विस्तीर्णयो सतरे वर्तमानम् खाहुतम् सर्वत एव अभिमुखम् । समिद्रो अभि सर्वत दीस भवति भयावजित (?) ॥ १ ॥ स म॒हा विश्वा॑ दुरि॒तानि॑ स॒ह्वान॒ग्निः वे दम आ जातवे॑दाः । सनौ रक्षिषद् दुरि॒ताद॑व॒द्याद॒स्मान् गृ॑ण॒त उ॒त नो॑ म॒घोन॑ः ॥ २ ॥ मूको २ नास्ति वि ४ शेताद विचार पोकार लअ ३ स्विम्मावि, 'स्लीम्ना म', 'स्तीन के सभ ६. मान मूको. ७ मायावनिक ५५० नास्ति मूको