पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३१८ ऋग्वेदे सभाध्ये म॒न्द्रम् । होता॑रम् । उ॒शिज॑ । यति॑ष्ठम् | अ॒ग्निम् । विश॑ । ई । अ॒ध्व॒रेषु॑ । स । हि । क्षपा॑ज्यान् । अभ॑त् । यीणाम् । अत॑न्द्र | द्रुत । य॒जया॑य | दे॒वान् ॥ ५ ॥ 1 चेङ्कट० मन्द्रम् होतारम् ऋषिण युवतमम् अग्निम् मनुष्या स्तुवन्ति यज्ञेषु । स हि रात्रिमान् भवति धनाना दाता 'अत दूत | देवान् अष्टुम् ॥ ५॥ ३ इति पञ्चमाष्टके द्वितीयाध्याये त्रयोदशो वर्ग ॥ [ अ५ अ २ व १३० [ ११ ] वसिष्ठो मैनावरुणिऋपि । अतिर्देवता । निष्टुप् छन्द । म॒हाँ अ॑स्यध्व॒रस्य॑ प्रके॒तो न ऋ॒ते त्वद॒मृता॑ मादयन्ते । आ विश्वे॑भिः स॒रथे॑ याहि दे॒वैन्ये॑ग्ने॒ होता॑ प्रथ॒मः स॑दे॒ह ॥ १ ॥ / म॒हान् । अ॒सि॒ । अ॒ध्व॒रस्प॑ । प्र॒ऽने॒त । न । ऋ॒ते । सत् । अ॒मृता॑ । मा॒द॒यन्ते॒ । आ । विश्वे॑भि । स॒ऽरथे॑न् ३ या॒हि॒ि । दे॒वै । न । अ॒ग्ने॒ । होता॑ । प्रथम | स॒द॒ | इ॒ह ॥ १ ॥ चेङ्कट० महान स्वम् असि अध्वरस्थ मज्ञापयिता | नको त्वत्त देवा मायन्ति । आयाहि सरथम् विश्वे देवे | नि सोद अग्ने | होता स मुख्य स्त्र बर्हिषि अस्मिन् ॥ १ ॥ त्यामळते॒ अज॒रं द॒त्या॑य ह॒विष्म॑न्त॒तः॒ सद॒भिन्मानु॑पासः । यस्य॑ दे॒पैरास॑दो ब॒हि॑िर॒ग्नेऽहा॑न्पस्मै॑ सु॒दिनो॑ भवन्ति ॥ २ ॥ लाम् । ईळते । अज॒रम् । दुश्मा॑य । ह॒विष्म॑न्त | सद॑म् । इत् । मानु॑षास । यस्य॑ | दे॒धै । आ । अस॑द | ब॒र्हि । आने | अहा॑नि । अ॒स्मै॒ । स॒ऽदिना॑ । अ॒न्ति॒ ॥ २ ॥ 1 गुफदे गमनशीम इयाय सहृतहाविष्का सदा एवं मनुष्या | यस्य व यजमानस्य वा दुवै सह आ अमद, अद्दानि अस्मै शामनादानि भवति ॥ २ ॥ निभि॑द॒क्तोः प्र चिकितु॒र्पव॑ने॒ ते अ॒न्तद॒शुषे॒ मयो॑य । सू॒नु॒प्पद॑ग्न इ॒ह य॑क्षि दे॒वान् भवा॑ नो दूतो अ॑भिश॑स्त॒पा ॥ ३ ॥ त्रि । चि॒त् । च॒क्तो । प्न । चि॑मि॒तु | वसू॑नि से इति॑ अ॒न्त । दा॒शुषे॑ । मयो॑य । म॒नुष्वत् । अ॒ग्ने॒ 1 इ॒छ । य॒क्षि॒ । दे॒वान् । भने॑ । न॒ । दू॒त । अ॒मि॒शस्त॒पा ॥ ३ ॥ चित् वेदन्ति हाँपि सवनेषु स्वपि अत' 'यजमानाय भलिजे प्रयते । ये 11 नास्ति ४ ३६ झूको झोक एम ५५ देवा हमामः] [वि.] ८, मारियो ९९. मालिका २ नास्त्रि वि डा; युणु ल एम दिए एम. २२. मारित ७ दि