पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०, २] सप्तर्भ मण्डलम् । उ॒पः [ न | ज॒रः । पृ॒थु | पाज॑ः । धये॒त् | दवि॑द्युतत् । दीव॑त् । शोशु॑चानः । वृषा॑ । हरि॑ः । शु॒चि॑ः । आ । भाति॒ | भासा | धिपैः । हिन्वा॒ानः | उ॒श॒तीः | अजीम॒रिति॑ ॥१॥ 1 ० मादित्यः इव प्रभु बलम् अयति घोषमानः दीप्यमानः प्रज्वलन् । पहरणशीलः शुचिः भी भारत तेजसा कमणि मेरमन् । कामपमानाः मनाः समसा तिरोहिताः उज्जगारेति ॥ १ ॥ स्वर्ण यस्तो॑रु॒पसा॑मरोचि य॒ज्ञं त॑न्वा॒ना उ॒शिजो न मन्म॑ । अ॒ग्निर्जन्मोनिदे॒व आ विवि॒द्वान् बद् दूतो दे॑व॒यावा वने॑ष्ठः ॥ २ ॥ स्व॑ः । न । वस्तः । उ॒षसा॑म् । अरोनि॒ | य॒ज्ञम् । त॒न्वा॒नः । उ॒शिज॑ः । न | मम्म॑ । अ॒ग्निः । जन्मा॑नि । दे॒यः । आ । वि | वि॒द्वान् । ह॒वत् । द्रुतः । देव॒ऽयावा॑ ॥ वने॑ष्टः ॥ २ ॥ वेङ्कट आदित्य इस अग्नि उपग्राम् यागमने' अह्नि दोध्यते | यज्ञम् कुर्वन्तः ऋत्वितः इव अतिषि हतोत्रम् उधारयति । अग्निः देवः प्रातानि भूतानि जाननू विविधम् आ द्ववति दूतः देवान् प्रति गन्ता दानुमः ॥ २ ॥ अच्छा गिरौ म॒तयो॑ देव॒यन्त॑र॒ग्नि य॑न्ति॒ द्रवि॑ण॒ भिक्ष॑माणाः । सु॒दृशे॑ स॒प्रती॑षु॒ स्वञ्च॑ ह॒व्य॒वाह॑मर॒र्ति मानु॑पाणाम् || ३ || अच्छ॑ । गिर॑ः । म॒तयः॑ । दे॒व॒ऽयन्तः ॥ अ॒ग्निम् । य॒न्ति॒ । द्रवि॑णम् । भिक्षमाणाः । सु॒ऽस॒दृश॑म् । सु॒ऽप्रतो॑कम् । सु॒ऽअभ्य॑म् | ह॒न्य॒ऽवाह॑म् । अर॒तिम् । मानु॑षाणाम् ॥ ३ ॥ चेङ्कट स्तुतयः सुद्धयः च देवानिष्ठम् अग्निम् प्रथमम् अच्छ मन्ति धनम् भिक्षमाणाः शोमन सन्दर्शनम् शोभनाम् सोमनगमनम् हव्यवाहम् मनुष्यान, देवान्, प्रति गन्तारम् ॥ ३॥ इ॒न्द्रो॑ नो अग्ने॒ चतु॑भिः स॒जोषा॑ रु॒द्रं रु॒द्रेभि॒रा व॑हा बृ॒हन्त॑म् । आदि॒त्यवि॒रदि॑तिं वि॒षजेन्परम् ॥ ४ ॥ इन्द्र॑म् । नः॒ः । अ॒ो । नस्सु॑ऽभिः ॥ स॒ऽजोषः॑ः । रु॒द्रम् । रु॒द्देभिः॑ः । आ । बहु । बृ॒हन्त॑म् 1 आ॒दि॒त्येभि॑ः । अदि॑तिम् । वि॒श्वज॑न्याम् । बृह॒स्पति॑म् ऋकेऽभि । वि॒श्वरम् ॥ ४ ॥ वेङ्कट इन्द्रम् नः अग्ने वसुभि: "सतः त्वम् आ वहु, तेच स्द्रम् महान्तं रुद्रे, यादित्यैश्च सह सदितिम् विश्वजनहिताम् बृहस्पति च स्तुतिमद्भिः अहिरोभिः विश्वैर्वरणीयमिचि ॥ ४ ॥ म॒द्रं॒ होता॑रमु॒शिज॒ो परि॑ष्ठ॒म॒म्न विश॑ ईळते अध्व॒रेषु॑ । स हि स॒पा॑षु॒ अभ॑वद् रयी॒णामत॑न्द्रो दुतो य॒जथा॑य दे॒वान् ॥ ५ ॥ 1. लत् मूको. २-२. चादि मूको. ५५ ड्रामवि . ६. नास्ति सूक्रो, ३-३० "ता गन" मुफले, 2. मानुषाणाम् ल लम,