पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाम्ये ई॒ळेग्यो॑ वो॒ो मनु॑षो यु॒गेषु॑ समन॒गा अ॑शु॒चज्जा॒तवे॑दाः । सु॒स॒दृशा॑ भा॒नु॒ना यो वि॒भाति॒ प्रति॒ गावः॑ स॒मिधा॒नं यु॑धन्स ॥ ४ ॥ इ॒ळेन्यः॑ः 1 ब॒ः । मनु॑षः । यु॒गेषु॑ । स॒म॒न॒ऽगाः | अ॒शु॒च॒त् । जा॒तवे॑दाः । रा॒ऽसं॒दृश । भा॒नुना॑ । यः । वि॒ऽभाति॑ । प्रति॑ । गाव॑ः । स॒मऽऽधानभ् । बुध॒न्त॒ ॥ ४ ॥ २३१६ [ अ५, अ २ च १२. वेङ्कट० ईडयः युष्माकं मनुष्यस्य यजमानस्य यागदिवसेषु सेनाप्रे गन्ता माज्वलतू जातप्रज्ञः । शोभनसन्दर्शनेन रोजसा यः विभाति, ते स्तुतिवाचः समिध्यमानम् प्रति बोधयन्तु ॥ ४ ॥ अग्ने॑ ग्राहिं दूत्यं॑ मा रि॑षण्यो दे॒वाँ अच्छ ब्रह्म॒कृता॑ ग॒णेन॑ । सर॑स्वती॑ म॒रुतो॑ अ॒श्विना॒पो याक्षि॑ दे॒वान् र॑न॒धेया॑य॒ विश्वा॑न् ॥ ५ ॥ अग्ने॑ । य॒हि॑ि । दू॒त्य॑म् । मा । रि॒षण्य॒ः । दे॒वान् । अच्छे । ब्र॒ह्म॒ऽकृता॑ ॥ गुणेन॑ । सर॑स्वतीम् । म॒रुत॑ः । अ॒क्ष्वना॑ । अ॒पः । यक्ष । दे॒वान् । र॒त्न॒ऽधेया॑य । विश्वा॑न् ॥ ५ ॥ चेङ्कटण् अग्ने ! याहि दुल्लम् मा चाध्वनि विनष्टो भूग, देवान, प्रति स्तोत्रकृता सङ्घे सङ्घ ऋषोणाम्॥ सरस्वतीम् मरुतः अश्विनौ अपः यज्ञ रवानां दानाय सर्वान् देवान्, इति ॥ ५ ॥ त्वाम॑ग्ने॒ समि॑धा॒नो सैष्ठ॒ो जरूथं हुन् यक्षि राये पुरैधिम् । पुरुषीया जातवेदो जरस्व यूयं पा॑त॒ स्व॒स्तिभिः॒ सदा॑ नः ॥ ६ ॥ त्वाम् । अ॒ग्ने॒ । स॒ऽऽधा॒नः । वसि॑िष्टः | जरूयम् । हुन् । यक्षि | पे | पुर॑म्ऽधिम् । 1 । पुरु॒ऽनीथा । जा॒ात॒ऽवेदः । ज॒रस्त्र । यु॒यम् । पि॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ः ॥ ६ ॥ 1 बेङ्कट० वाम आने] प्रज्वलयन् बसिष्टः स्थम् रक्षः हन्तु | यज स्वं धनाय हुमशंदेवगणम् । बहुनयनानि रक्षांसि जातवेदः | जारय ॥ ६ ॥ इति पञ्चसाष्टके द्वितीयाध्यायेद्वादशो नर्गः ॥ [ १० ] 'चसिष्टो मैयावरूणिपिः | अग्निर्देवता ग्रिटुप् छन्दः । उपो न जारः पृथु पा अथ्रेद्दवि॑द्युत॒द् दीय॒च्छेनु॑चानः । घृषा॒ हरे॒ शुचि॒रा भ॑ति भासा थियौ हिन्वान उश॒तीरैजीगः ॥ १ ॥ १ टे. ५७१७ माध्यम्. ६.६. मास्ति हो ३. अल्लाई विम ४. भरी को,