पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९, १] राशमै मण्डलम् नु । त्वाम् | आने॒ | ई॒महे॒ । बसि॑ष्टाः | ईशानम् | सुनो इति॑ स॒हसः । वसू॑नाम् । इष॑म् । स्तो॒ऽभ्य॑ः । म॒घरे॑तु॒ऽम्पः । धानद् | युपम् । पात | स्व॒स्तिऽभि॑ । सच॑ । उ॒ः ॥ ७॥ चेटुट० ऋ९ ७,७,७६ ॥ ७ ॥ । इति पञ्चमाहर्फे द्वितीयाध्याये एकादशो वर्ग. ॥ 'इसिष्ठो मैत्रावरणिपि । अग्निदेवता । त्रिष्टुप् छन्दः । अयो॑धि ज॒ार उ॒पस॑मु॒पस्था॒ाद्धोता॑ म॒न्द्रः क॒वत॑मः पाच॒क । दधा॑ति के॒तुमु॒भष॑स्य ज॒न्तोह॒व्या दे॒वेषु॒ द्रवि॑णं सु॒कृत्सु॑ ॥ १ ॥ अयोधि । जार• 1 उ॒पर्साग । उ॒पस्था॑त् । होता॑ | म॒न्द्रः । क॒विऽत॑मः । उ॒कः । दधा॑ति । के॒तुम् । उ॒भय॑स्य । ज॒न्तौ | ह॒व्या | दे॒वेषु॑ | द्रवि॑णम् ॥ सु॒कृऽर्स् ॥ १ ॥ बेङ्कट० मधुदः उपसः जारः उपसा उत्सहात होता मन्द्रः कवित्तम. पावकः । प्रज्ञानम् दैव्यस्य च मानुषस्थ व जन्तो.', इष्यानि च देवेश करोति, धनं च यजमानेषु ॥ ● स सु॒क्रतु॒र्यो वि दुर॑: पणन पु॑ना॒नो अ॒र्फे पु॑रु॒भोज॑सँ नः । होता॑ म॒न्द्रो वि॒शा॑ दसू॑नास्ति॒रस्त ददृशे स॒म्याणा॑म् ॥ २ ॥ स. । सुक्रर्तु । यः । वि । दुरं । पर्णानाम् । पुना अर्कम् । पु॒रु॒भोज॑सम् । नः॒ । होता॑ । च॒न्द्र पि॒शम् । दभू॑ना । ति॒रः । तम॑ । ढुशे । गुम्पाणा॑म् ॥ २ ॥ अभू॑रः क॒विरदि॑तिवि॒िवस्वा॑न्त्सु॒सं॒सन्मि॒त्रो आति॑थः शि॒वो नः॑ः । चित्रमनुरुपस भास्पग्रेडपां गर्भैः प्र॒स्वते॒ आ वि॑वेश ॥ ३ ॥ चेङ्कट० स सुप्रज्ञः यः विश्लपपति द्वाराणि पणनाम् क्षरन् प्रयच्छन्नस्सम्यम् अर्क बहुभक्षणम् | होता मोदन मनुष्याणाम् दममना. तिर कुर्वन् मलिश् राजीणाम् ॥ २ ॥ १-१० ५. नारिख मूको. वा लभ. स करोति अभू॑र । क॒वि· । अदि॑तिः । वि॒श्वा॑न् । सु॒ऽस॒सद् ! मि॒न । अति॑थि । शि॒ष । न॒ । चि॒ित्रऽ । उ॒षसा॑म् । ति॒ | अप्रै । अपाम् | गर्म | प्र॒ऽस्वं॑ । आ । विवेश ॥ ३ ॥ घेङ्कट० नमूह कविं. दीन परिचरगवान् शोभनसदस्क. मिनः अतिथि शिव ना चित्रदीप्ति उपसा विभाति अपाम् गर्भः ओषधी आ विवेश ॥ ३ ॥ नास्ति मूको. २. कपित क्षम ६. बारक्ष वि, बहुरक्ष* भ ल हम. २३१५ सोभि ४. झीरम् र प्रस्ताव. ८. भजननद