पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
      • ]

बेङ्कट सप्तमं मण्डलम् अथ तृतीयोऽध्यायः । 'उम्रो जज्ञे 'वीर्याय (य' इ ) ति' व्याचिवासति माधवः । अमितेषु मितपणाम् आगमे कारणं वदन् || १ || भोपथः लभ 'जा॒तवे॑दसे इत्येतत् प्रसङ्गात् सूक्ष्मागतम् । कुत्समध्ये करपपाप कुत्सेन बहवः स्तुताः ॥ २ ॥ भौपसो द्रविणोदाव भाववेदसमध्यग्निम् जध इष्टाच प्र मुन्दिने॑ * 1 हतुको मरुत्वान् कालेन तत इन्द्रः वागिरवसाय स यो पे ("व" इति सस्तुतः ॥ ४ ॥ कुत्सखित पतिवी कृपे तुष्टुवतुश्च सौ तेन नितस्यागमन॑‘च॒न्द्रमा॑ अ॒प्स्वन्तरि (न्तः “इ)ति ॥ ५॥ मध्ये गृत्समदस्यागाद् ऋषिः सोमाहुतिस्तथा । कारणं रभिः सूकैस्चिभिः स्तुतः ॥ ६॥ शुचिर्वैश्वानरस्तथा । कश्यपः ॥ ३ ॥ जानताभ्यो नैष्टुन 'त्वम॑ग्ने॒ शुभस्त्वम् १० इति । 'वा॒जयनं न रथना गायत्रे सूक्रमन्तवः ॥ ७ ॥ गायत्रारप्रात्रसोमाहुत्ति' 'हुवे नः॑ इति दृष्टवान् । क्रमेण श्रौणि छन्दांसि त्रिष्टुवादीनि भार्गवः ॥ ८ ॥ अन्यस्मिन्पुनरध्याये छन्व्सोऽन्यस्या दर्शनम् । "हो होइत गृत्समदोडकरोत् ॥ ९ ॥ पुसमस्यैक मध्ये कूर्मोऽभ्यगारपि: शि इ॒मा आत्ये श्रीणि सूतानि दृष्टवान् ॥ १० ॥ 1-1 गीर्याम भ. २. पदम् त्रि' x रु. ५. काश्यपः दि काल शुभ. ९-९. श्यामा १२.२,४१. १२. छान्द्र एम. १५, २६, १५. २७ २३४१ ४. ६.१.११. ७.१ ८. १, वि५': हय गा" कम, १० ऋ२,१,१० 11. 3.4.*.