पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२८ कृति पष्टी भरदे मा 'प्रकृतिराष्ट्र ठिविंद सि धाभिवृशिनांग संह विरतपा सम्रयते ॥ ११ ॥ शीतिचतुरशीतिराशी सिनियतिः I पण्णरति, शत पूर्णगुलभ तुहम् || १५ || प्रातिधारायें निदाने माप्रमाप्रतिमादय । मानाविधानि उन्दामि छशिधाति पक्षणे ॥ १३ ॥ उसानां छन्दसौ सम्ति दिपकपदा अपि । त्रिदुरयोगांययापहवत्या याऽमृधतुपदा ॥ १४ ॥ एकपा एकपदा 'होपा' द्विपदोश्यरो प्रोग्यते सेनतेनेय सरूपा यस्य न दाशरायमेकपदा काचिद्र यास्तस्य नो अर्पि यातय" सस्यैकादशनी 'इन्द्रो विश्वस्य गोपति तातो गायत्रीराहुरेकपदा पाव ।।१५॥ पर्यस्व सो निन्द्रयू इति तिस्र समाख्याता गायथ्यो 'इन्द्रो विश्वाय भूपति ॐ ॥ विद्यते । बिराट् ॥ १६ ॥ इति ।। १७ । मधुमत्तम ॥ द्विपदा इति ॥ १८ ॥ [ 1 ] "आर्वा सुग्ने बनिन् सा त्रिष्टुवेदोच्यते | 'महि॒ राधो॑ वि॒शज॑न्यम् न्नैष्टु द्विपदाँ विद्रु ॥ १९ ॥ 1 'आग्ने भये सुप्रनिध | "" सूक सबै च तादृशम् । 'सनो बाजे पादोद्वौ जपत द्विपदा विदु ॥ २० ॥ 'उरी देवा अनिवाघ" "सिषक्तु न ऊर्जन्यस्य । द्वे विराजावेकपदे तथा (था 'अ) सि॑िकन्या यज॑मानो न होता॑ १८ ॥ इति ॥ २१ ॥ 1-1.राकृति रस० विभ ३ "क्षणम् वि. ४ प ७. सरूपे वि [११]९८६७१६.१२.६३११ १३ ॠ६४७,२५ ८. 'करादा नि', ९. ऋ१०, २०१ १६५४२१७ १७५४१,२०१८ २२. शाल्मेऽसिदाने मा प्रति विभ, "प्रमा प्रतिमेति च वेंॠभ भूख० वि श्र ५ एकृपादावि ६६ द्विपादा वि १० आभौ ८,२,२१. १५ ऋऋ ८ [१४] ७,१७,१ ४,१७,१५.