पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमे मण्डलम् [ ६८ ] प्रियमेध माहिरस ऋषिः 1 इन्द्रो देवता, अन्यानो पण ऋक्षामेभो । गायत्री छन्दः, अनुदुम्सुसः मगापः (अनुष्टु), मथमा- चतुर्थीसमोदशम्पः मनुष्टुभः पोडशी शड्कुराती सू ६८, मं १ ] आ त्वा॒ रथ॒ यथो॒तये॑ सु॒म्नाय॑ वर्तयामसि । त॒कूम॑सृ॑तीषह॒मिन्द्र॒ शवि॑ष्ठ॒ सत्प॑ते ॥१॥ 'आ॥ त्वा॒। रथे॑म्। यथा॑। ऊ॒नये॑ । सु॒म्नाय॑। व॒र्तयाम॒सि॒। तुवि॒ऽकुमि॑न् । ऋ॒ति॒सह॑म् | इन्द्र॑ | शष्टि | सवति ॥ १ ॥ बेइट० प्रियमेधः । आ पतंपामः खाम यथा रथम् भावयन्ति रक्षणाय सुखामा बद्दोः करम् हिंसकानामभिभविवारम् इन्द्र | शविष्ठ | सत्यते ॥ १ ॥ २८२९ तुवि॑शु॒प्स॒ तुचि॑क्रतो॒ शची॑वो॒ो विश्व॑या मते । आ प॑प्राश महत्वना ॥ २ ॥ तुत्रे॑ऽशु॒ष्म। इ॒वि॑क्रतो॒ इति॒ तुवि॑ऽक्रतो । शची॑ऽवः । विश्व॑या । मते॒ ॥ आ पप्रा॒ाप॒| म॒हि॒ऽत्व॒ना ॥ २ ॥ वेङ्कट० बहुबल। यहुकर्मन्! विज्ञानवन् ! विश्वव्यासेन महत्वेन पूजनीग! आ पूरितवानसि ॥ २॥ यस्य॑ ते॒ महि॒ना म॒हः परि॑ जा॒मा॒यन्त॑मि॒यः । हस्त॒ा वर्म॑ हिर॒ण्यय॑म् ॥ ३ ॥ यस्य॑। ते॒। गहि॒ना। म॒हः। परि॑। ज्मा॒यन्त॑म् । इ॒पः । हस्तः॑। वने॑म् । हि॒ण्यय॑म् ॥ ३ ॥ चेङ्कट॰ यस्य ते महवेन मद्दतः परि शुद्धोगः | पृथिवी उमा' | ज्वायम्तम् महान्बम्, बञम्, इस्तौ हिरण्मयम् । महान्तं च महत्त्वेन परत इति पूर्वेण सम्बन्धः ॥ ३ ॥ वि॒श्वान॑रस्य व॒स्पति॒मना॑नतस्य॒ शव॑सः । एवैश्य चर्म॑णी॒नामृती हु॑वे रथा॑नाम् ॥४॥ वि॒श्वान॑र॑स्य । यः॒ । पति॑ग् । अना॑नत॒स्य । शव॑सः। एवैः । च॒ । च॒र्पणी॒नाम् । ऊ॒ती॥ हुवै । रथा॑नाम् ॥ १ ॥ बेङ्कट० विश्वान् प्रत्युवस्य शत्रूणामप्रस्य शक्स पतिम् सुष्माकं सैनिकानां गमनैः रुथानाम् श्व गमने, राह हुवे रक्षणाय । गदा सैनिकाः सरथा भविशन्त्रि युष्मदीपा, सदानीम् हुव इति ॥ ४ ॥१ अ॒भिष्ट॑ये स॒दाव॑धि॒ स्व॑र्मीळ्हेषु॒ यं नः | नाना॒ा हव॑न्त कृ॒तये॑ ॥ ५ ॥ अ॒भिष्ट॑ये । स॒दाऽवृ॑धम्। स्वि॑ःऽमीळ्हेषु । यम् | नरै | नानो 1 हवैज्ञे। उ॒तये॑ ॥ ५ ॥ १७. नास्ति मूको. भूके. ५. यथा मूको. २-२ च्यु. निगम था ( ५,३८. ३. नारित मूको. या ( १२, २१ ) व्याख्यानमपि द्र. ४ म