पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२६ ऋर्वेद समाप् २ ६, ४, ५४, वि षु द्वेपो व्यह॒तिमादित्यासो वि संहितम् | विष्य॒न्धि वृहता स्पेः ॥ २१ ॥ वि। झु। द्वेष॑ः। चि । अंहुतिम् । आदि॑ित्यासः । वि। सम्ऽहि॑ितम् | विष्वं॑क् । चि॥ बृहुत | रपैः ॥२१॥ वेङ्कट विहत द्वेषः दि बृहत अंतिम् आदित्याः संदितनी जाले घ, निपूचीनम् विगृह पापम् इति ॥ २१ ॥ इति षष्टाष्टके धनुर्भाध्याये चतु.पञ्चाश वर्गः ॥ व्याख्यत् पौत्रशिन्तयन्स्यास्तुरीयं अध्यायमटके पष्टे शब्देः माधवाद्वयः। कतिपयैरिति ।। १ ।। दृषि वेटमाधवाचार्यविरचिते ऋक्संहिताव्याख्याने पष्चाष्टकं चातुर्थोऽध्यायः ॥ इति ऋग्वेदे समाप्ये पष्ठाष्टके चतुर्थोऽध्यायः ॥ १-१. विद्वान्... आदित्यासंति को २-२ मास्ति भूशे,